SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ प्रथम विमर्श: " सूर्यभाद्गुणयेन्दोभ सप्तभिर्भागमाहर | ,, शून्यं द्वौ वा न शेषों चेदाडलो नास्ति निश्चितम् ॥ १ ॥ अयं च योगः प्रायः सुरगिरिदिशि व्याप्रियते, एतद्गुणने च नवमो रवियोगो यात्रादौ नेष्ट इत्यागतम् ॥ अथ प्रत्यभाविन उपयोगानाह- उपयोगास्त्वश्वि१ मृगा२श्लेषा ३ कर ४ मैत्र ५ वैश्व ६ वारुणतः ७ । व्यादिषु तद्दिनभप्रमिताः क्रमतोऽभिधानफलाः ||६४ || व्याख्या - ख्यादिष्विति रविवारेऽश्विनीतो गण्यं, सोमवारे मृगशीर्षात्, भौमवारेऽश्लेषात इत्यादि । अनामिजिगण्यते । एवं च गणने इष्टदिनभ यावतिथं स्यात्तावतिथस्तहिने उपयोगः || तन्नामाम्याह dos आनन्दः १ कालदंडश्च२ प्राजापत्यः ३ सुरोत्तमः ४ । सौम्यो५ ध्वांक्षो६ ध्वजश्चैव७ श्रीवत्सो' वज्र ९ मुद्गरौ १० ॥ ६५ ॥ छत्रं ११ मित्रं १२ मनोज्ञश्च १३ कंपो१४ लुंपक १५ एव च । प्रवासो १६ मरणं १७ व्याधिः १८ सिद्धिः १९ शूला २० मृतौ २१ तथा ॥ ६६ ॥ मुसलो२२गज२३मातङ्गौ २४ राक्षसो२५se चर: २६ स्थिरः २७ । वर्धमान २८ श्वेति नाम्ना स्युरष्टाविंशतिः क्रमात् ॥ ६७ ॥ Aho! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy