SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ आरम्भ-सिद्धिः शेषास्तु चत्वार उपग्रहाः सामान्येनानिष्टफलदा:. एकाशीतिपदाख्यवेधचकादावप्येतदनुसारेणोपग्रहफलं ज्ञेयं । विशेषस्तु आडलयोगविचारणेऽमिजिदपि गण्यते । आडलस्थापना यथा इह च-- ४ ३ २ १ . २८ २७ २६ ---- आडलोऽयं -- - - १२ १३ १४ १५ १६ १७ १८ "द्वि२ हया७ के९ न्द्र१४ भूपै१६ कर१ व्य२३ ट्युग्विशति२८ प्रमे । सूर्यभाञ्चन्द्रमे स्यादाxडलस्त्याज्यः सदा बुधैः " ॥ १ ॥ शेषाङ्कास्तु स्थापनायामर्थव्यक्तीकरणार्थमेव लिखिताः, आडलेऽनुपयोगिस्वात् । नरपतिजयचर्यायां त्वाडलानयनोपाय एवमूचे-- - ___x डलो यात्रासु रोधकृत् इति वा पाठः, Aho! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy