SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ प्रथम विमर्शः ' 6 इक्क भए पंचाणणस्स भजति गयघडसहस्सा | तह रवि जोगपणठ्ठा गयणोंमें गहा न दीसति ॥ १ ॥ . "" रविजोगराजजोगे कुमारजोगे अ सुद्धदिअहेऽवि । जं सुहकजं कीरइ तं सव्वं बहुफलं होइ ॥ २ ॥ आद्येन्द्रियेत्यादि यद्यर्कममेव तद्दिनभं तदा आद्यो रेवियोग इत्यादि । द्विपा अष्टौ । सा तोपयोगिन्यः पञ्चदश ॥ राजानः षोडश । रवियोगेष्वभिजिन्न गण्यते, सप्तविंशतेरेव सेषां ग्रन्थान्तरे फलकथनात् । तत्र द्वितीयतृतीयद्वादशसप्तदशषट्विंशसप्तविंशाना मनिषिद्धानुक्तश्वादेव मध्यमत्वमूद्धं । शेषाणां तु शुभाशुभत्वमत्रापि साक्षादेव केवाशिंयुकं केपाशिव घोडयेति ॥ अथ सप्तविंशतो. रवियोगेषु येषामुपग्रहसंज्ञा नास्ति तानाह नोपग्रहास्तु भूत्यै भूपा ५ द्रि- ७ फणी ८ न्द्र १४ तिथि १५ धृति १८ : युगले १९ । रविभात्तथैकविंशादिषु पञ्चसु २१२२-२३-२४-२५ चरति भेविन्दौ ॥ ६३ ॥ 46 व्याख्या -- टतियुगलं घृत्यतिधृती अष्टादशैकोनविंश्योश्छन्दोजाती । चरतीति रविभादेतावत्तिथेषु दिनभेषु सत्सु क्रमादेते द्वादशोपग्रहाः स्युरित्यर्थः एष्वष्टानां संज्ञा उद्वाहादौ फलं चैवं नारचन्द्रे उक्तम् ४३ विद्युन्मुख १ शूला २ शनि ३ केतू ४ ल्का ५ वज्र -६ कम्प' ७ निर्घाताः ८ । 2 ङ ५ ज ८ ८ १४ द १८ १९ फ २२ ब२ ३ भ २४ संख्ये रविपुरत उपग्रहा धिष्ण्ये ॥ १॥ फलमङ्गज १ पतिमरणे २ दशमदिनान्तस्तथाऽशनिनिपातः ३ । सानुजपति ४ धननाशौ ५ दोशीस्यं ६ स्थान ७ कुलघातौ ८ ॥ २ ॥ Aho ! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy