SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ ૨૮૨ पृष्ठाङ्काः ३३ ३३ १२२ ६८ १३१ श्लोकाः न बुधे वासवाश्लेषा० न भौमे चोतराषाढा० नववाससः प्रधानं वास० नवांशाः स्युरजादीना० न वृक्षारोपणं कुर्य्यात्० ३४ ३४ न शनौ रेवती सिध्ध्यै ० न शुक्रे भूतये ब्राह्म० १२५ नष्टं चतुर्भिग्न्धाद्यै० २०७ नान्ये प्रतिष्ठां जन्मर्क्षे ० ११३ नामादिवर्गात मथैकवर्गे० नियमालोचना योगतपो० ११९ ४३ नोपग्रहास्तु भूत्यै० १३१ नृत्तं मैत्रे स्याद्धनिष्ठा० ३८ पञ्चकं श्रवणादीनि० पञ्चके वासवान्त्या० पञ्चपञ्चाशमेवांश ३७ २२३ १२० पराजितेऽरिवेश्मस्थे ७६ २४२ आरम्भ-सिद्धिः पश्यन्ति पादतो वृध्ध्याo पश्यन्नंशाधिपो लग्नं० पश्येत्पूर्ण शनिर्भ्रातृ० पातः सूर्यतोऽश्लेषा पातं शूलस्य गण्डस्य० ११६ पात्र भोगोऽश्विनीचित्रा० १५४ पापैरस्ताम्बुगैर्दृष्टे • १६० पापोऽप्यभीष्टदो जन्म० ७७ ५६ ५७ १४३ पाशो मासस्येष्ट० १८४ पूर्वादितो गृहद्वाराहि० पूर्वादिदिक्षु मेषाद्याः० ६० १०४ पूर्वेषु जाता दातारः० ९६ पृषादितोषाय च पद्मराग० १६७ पौग ज्ञजीवमन्दाः स्यु० ७३ पृच्छादिष्वपरे केतुं० पृष्ठाङ्काः श्लोकाः १४ प्रतिशुक्रं त्यजन्स्ये के० प्रतिष्ठायां श्रेष्ठो रवि० २३५ १९२ प्रविशेद्वेश्वारेषु० १३६ प्रस्थानमन्तरिहकार्मुक० १८६ प्रारब्धं सम्मुखे चन्द्रे० फले व्ययेन वेश्माख्या० १८३ २३७ ७५ २३९ १२. १३० ३३ बुधे मैत्रं श्रुतिज्येष्ठा बुधोऽक्कतोऽन्त्याय ० ९ १ १७२ बुधो वपुः सुग्वद्वेषि० २३९ बुधो विनाऽक्र्केण चतुष्टयेपु० भद्राऽर्धयामगण्डान्त० २०३ १४ १२६ २२७ बलहीनाः प्रतिष्ठायांο गुरुसितार्का ० बलिनो बलिष्ठः स्वोच्चगो दोषाο बाण - द्विदिग्- जलधि ० बीजोतौ प्रतिषिध्वानि १८७ ३२ २३ १२८ ९६ ३३ ૧૨૦ भद्रेन्द्राष्टाश्वतिथ्य० भरणी वारुणश्रोत्र ० भवेज्जन्मनि जन्मक्ष० भाद्रादित्रित्रिमासेपु० भानौ भूत्यै करादित्य भानोर्भनयनर्तवः ० २५२ १२८ २६८ २५ भेभोजाज्युत्तराषाढा० २६ भेवास्त्वश्वियमां० २९ भेषु क्षणान् पञ्च दशै० भुक्तेऽथ लग्नम्य तदंश० भुञ्जतान्नं नवं दवा० भूत्यै स्वस्व त्रिकोणोच्च० भैषज्यमिष्टं मृग० भौमे बलाहिङ्गुल० भौमेऽश्विपौष्णाहि० मध्या तु पूर्वा० Aho ! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy