SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ परिशिष्टे श्लोकानामकाराद्यनुक्रमः २८३ पृष्ठाङ्काः श्लोकाः २४४ मध्ये मेषझषौ पलै० ८७ मन्दर्भतः प्रथम-वेद-षड० ७७ मन्दस्यऽऽज्ञसितौ० १६९ मन्दाऽऽरी व्यायषट्सु १९६ माघफाल्गुनयो राध० १२० माघादौ पञ्चके मासां० १२६ मासान्मृगोत्तराषाढे० ७४ मित्रमध्यारयो येऽत्र० ५८ मिथुनो मगार्द्धमा० २८ मिश्रं साधारणं च द्वे० २३३ मुशलो (लं) बन्धुगे भौमे० ४५ मुसलो गजमातङ्गो० १०१ मूर्दास्य स्कन्धबाहाकर० १०५ मूर्दास्यांमभुजाकरोग्य १०० मुलस्यांहि चतुष्के पितृ० मेषाच्छोणार्जुन हरि० ६७ मेषादीशाः कुजः शुक्रो० १२० मौजीबन्धोऽष्टमे गर्भा० १२६ मृते साधौ पञ्चदश २८ मदु मैत्रं मगश्चित्राऽनु० १५६ यच्च वश्यं स्वलग्नेन्द्रो० ४८ यत्प्रातिकूल्यं वाराणां ३७ यमलाख्यो द्विपाद२० २६८ यमार्कयोस्यायगयो० ૧૧૪ यातव्यं दिग्मुखे लग्ने० १६९ यातुः प्राग दक्षिणयोर्वासिता यात्रा दिनतिथितारा १९० ये गृहेऽलिन्दनियंह० ३६ योगः कुमारनामा शुभः० २३५ योगा यथार्थनामानः ४२ योगो रवेभ्भात १२३ योषित करपञ्चक पृष्ठाङ्काः श्लोकाः १०७ रक्षोगणः पितृभराक्षस. २२७ रविः कुजोऽर्कजो राहुः० २३, रविचन्द्रकुजींचे० २० रविचन्द्रमङ्गलबुधा० ७५ रविचन्द्रावुदगयने० १४५ रविद्वौं द्वौ तु पूर्वादो० ७७ रवेः शुक्रशनी शत्रू० ३६ राजयोगो भरण्याये० १२९ राजावलोकनं कुर्या० ११ रात्रौ चतुर्थे कादश्यो० ५८ राशिरथ तत्र मेषोऽश्विनी १०७ राशेरोजाम्मृतिः षष्टे० १४४ राहुरसम्मुखवामोऽष्ट ५ रिक्ता षष्ठयष्टमीद्वादश्य० ૧૨ रेवत्यादिचतुष्केषु० २६९ रोगी तनुस्थैरधनो० लग्नजातानवांशोत्थान २४२ लग्नात् करो न दोषाय० लग्नादग्नि कुठवीत. लग्नाद्भावास्तनु द्रव्य. लग्नाद्युत्क्रमकेन्द्रा० २२७ लग्नाम्बुस्मरगो राहुः० __ लग्ने गुरोर्वरस्याथ० १२१ लग्ने गुरौ त्रिकोणे० २३२ लग्नोदितांशः स्वेशेन० १९५ लग्नं विवाहे दीक्षायां० २१४ लग्नं श्रेष्ट प्रतिष्ठायां० ५५ लत्तयन्ति भमर्काद्याः० ५४ लत्ता वयष्टभादळ० २33 लाभेऽकारौ शुभा धर्मे० १६३ वक्री केन्द्रे ऽथ तद्वग्र्गो० ४० वज्रपातं त्यजेद् द्वित्रिक २०१ Aho! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy