SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ परिशिष्टे श्लोकानामकाराद्यनुक्रमः ॥ पृष्ठाङ्काः श्लोकाः पृष्ठाङ्काः श्लोकाः २६८ जन्मादुपचयमे स्थिरेऽथ० २४२ त्रिकोणकेन्द्राऽऽयगतैः० १६. जन्मन्यनिष्टः सौम्यो० ___६६ त्रित्रिकोणं च नवम० २२४ जन्मराशि जनेर्लन० २७ त्रिश्यङ्गभूतजगदिन्दु. १९३ जन्मराशि विलनाभ्यां० ८ त्रिशश्चतुर्णामपि मेष. १६२ जन्मलग्नेशयोस्तान:० २२० त्रिष्वपि क्रूरमध्यस्थौ० १५४. जन्मलग्ने शुभा यात्रा० . ६ श्रीन वारान्स्पृशती त्याज्या० जन्माधानान्विता० दग्धाऽक्केण धनुर्मीने. १५७ जयमूर्ध्वमुखी होरा० ६ दग्धामर्केण सङक्रान्तौ० १६९ जयाय मूत्तौ मार्तण्डः० १० दशामूनि विविष्टीनि० १३१ जलाशयं न कुवातक दारुणं तीक्ष्ामश्लेषा० १२६ जातरोगस्य पूर्वार्दा १४१ दिक्शलध्वंसि वन्देत० । २३२ जामित्रेशः पतिः स्त्रीणां० १६६ दिगीशः केन्द्र गः श्रेयान् । १२२ जितेरस्त मितीच० दिव्यो गणः किल पुनः २०० जीर्णः शुक्रोऽहानि पञ्चक २२२ दीक्षायां कुरुते चन्द्रः० जीवस्यात्रियो मित्रा० २२८ दीक्षायां तरणिर्धन त्रि० जीवात्स्वान्त्यायारिषु. दैवज्ञदीपकलिकां० जीवे मजानि कुसुमैः० १.३ द्वयेषु गुरुशिष्यादेः० १९६ जीवे सिंहस्थे धन्वमीन० २४७ द्वादशराशिगणो० २०२ ज्येष्ठापत्यस्य न ज्येष्ठे० १५७ द्रेष्काणः फलग्नान्यः ९५ ज्ञोऽखिले फलदो० २३३ धनुगष्टमगैः सौम्यैः० २४ डीडूडेडोभिराश्लेषा० ५८ धन्वोमूलं पूर्वाषाढा० १५९ तनुः कोशो भटो यानं मन्त्रो १८७ धामारभेन्नोत्तरदक्षिणा० २३७ तनुबन्धुसुनद्यन. २१. धिष्ण्यं कार्याय पर्याप्त २६८ नाराबले शशिबले शुद्धौ० १८२ ध्वजः पदे तु सिंहम्य ५० तिर्यक त्रयोदशो३० ध्वजो धूमो हरिः श्वा गौः० ९९ तिर्यमुग्वानि चादित्यः १८४ ध्रवं धन्यं जयं नन्दं० ७४ ते स्थान बलिनो मित्रा १३ न गुरौ वारुणाग्नेय० ५८ तौली चित्रात्याधं० ३३ न चन्द्रे वासवाषाढा० २५३ त्यक्त्वाऽर्कभोग्यञ्चक ३२ न चा वारुणं याम्यं० ४९ त्यजेद्वा पञ्च विष्कम्भे० । १३८ न दिवाधे ध्रुवमि श्रे० १.३ त्यजेश वीक्षेत समाष्टकं वा० ४ नन्दा भद्रा जया रिक्ता० 10 त्याज्योऽर्धयामो० १२५ न प्रेतकर्म कुवातक mm Aho! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy