SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः ध्रुवादि (१६) प्रस्तारप्रकाराः १८५ नक्षत्रचन्द्रताराबलानि १८६ १८७ मासशुद्धिः गृहमुखं च वास्तुनि नागचारेण खननारम्भदिक्- शुद्धिः १८८ १८९ १९० विदिक्षु शेषचारस्थापना विप्रादीनां गृहेष्वायमुखयोः शुद्धि : १९० सूत्रपात - शिलान्यासभानि गृहारम्भे लग्नबलं तत्र दोषश्च १९१ प्रवेशे विधिः वारभर विशुद्धिश्व १९२ प्रवेशनिवेशे ग्रहसंस्था १९३-१९४ V विलग्नद्वारे । १० दीक्षाप्रतिष्ठादिषु मेषादिगे रवौ लग्नप्राधान्य, तत्र शुभमासाः १९५ लग्ननिषेधस्थानानि १९६-१९७ १९८ अधिक-क्षयमासस्वरूपम् भीमादिपञ्चग्रहाणामुदयाऽस्तदिन सङ्ख्या १९८ गुरुशुक्रयो: बाल्ये वार्द्धक्ये वर्ज्यदिनानि २०० V मिश्र द्वारे । ११ मास-दिन-भशुद्धौ विशेषः २०१-२०४ प्रतिष्ठादीक्षोद्वाहेषु भानि यन्त्रं च २०५ मण्डपारम्भादिषु निषिद्ध दिनानि २०६ बिम्बप्रतिष्ठायां वर्ज्य भानि २०७ २०८ पद्मचक्रेदेशभानि ग्रह भिन्नादिव भानि शुध्ध्युपायश्च २०९-२१२ २१२-२१४ क्रान्तिमाम्यस्वरूपं अवश्योद्धरणीयाष्टादश दोषाः तद्भङ्गाश्व २१५-२१७ प्रतिष्ठादी क्षोद्वाहेषु - लग्नांशनियमनम् २१८-२२१ चन्द्रात्सप्तमो जामित्रदोषः तद्भङ्गश्व २२२ प्रतिष्टादीनयोश्चन्द्रस्य भौमादिभिर्युतिर्दुष्टा नवा ? २२२-२२३ प्रतिष्ठादीक्षा विवाहादिषु विशेषं २२४-२२७ दीक्षाग्ने शुभग्रहसंस्था २२९ २३० - २३२ विवाहे ग्रहसंस्था श्रीवत्स-हर्ष-चक्र5- कूम्र्मादियोगाः २३३ - २३४ प्रतिष्ठायां ग्रहसंस्था स्थापना च२३५-२३७ बुधपञ्चकदोषः शुभग्रहाणां शक्तिफले च २३८ - २३९ लग्नातक द्वियौगिक-त्रियौगिक ८९ दोषाः २४० साध्यदोषप्रतिकारे मूर्तिस्थगुरोः सौम्यदृष्टेश्व शक्तिः २४१-२४२ प्रतिष्ठादीक्षोद्वाहेषूदयाऽस्तशुद्धी २४३-२४४ कक्का दिदेशेषु लग्नहोरा भादीनामुदयादि - पलमानं २४५-२४७ अर्कस्फुटीकृतौ द्वादशसङ्क्रान्तीना मन्तरालघट्यः २४८ सायनांशाऽर्कस्य भोग्याऽऽनयनम् २४९ इष्टसमय स्पष्टीकरणम् २५० - २५२ लग्नात्कालाssनयनं कालालमञ्च २५३-२५६ सप्ताङ्गुलश कुच्छायातो कालानयनं२५७ इन्द्रादीनां सगतिकानां स्पष्टता, यन्त्रञ्च २५८-२६१ | कृतवत्रा वक्राभिमुखावा, मार्गी भूतामार्गी| भिमुखा वा ग्रहास्तेषां स्पष्टता २६२-२६५ विवाहे गोधूलिकलग्नम् २६५-२६६ दीक्षाप्रतिष्ठादिस्थिर कर्मसु ध्रुवलनं २ ६७ नृपाभिषेक विचारः ग्रहसंस्था च२६७-२६९ V ग्रन्थरहस्यसमर्थनविभागे ११ शुभलग्नेऽपि शकुनादिप्राधान्यं २७० चन्द्रसूर्य संज्ञकनाडीविचारः २७१ वामनाड्यपि भूजलतत्त्राङ्किताशुभा २७२ मेषादिलमानां तत्त्वमानयन्त्रम् २७३ प्रतिलग्नं नियतांशेषु भ्वादिशुद्धिगत षट्पञ्चवर्गस्पष्टता २७४ टीकाप्रशस्तिप्रकृदभिप्रायश्च२७५/२७८ परिशिष्टानि अ ब क ड २७९-२९२ ॥ समाप्तो विषयानुक्रमः ॥ Aho! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy