SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ आरम्भ-सिद्धिः || गोचरद्वारे ६ रव्यादिग्रहाणां कुण्डलिकायां स्थानशुभाशुभता ८०-८२ ८३ ८४-८५ यात्रादिषु चन्द्रबलप्राधान्यम् चन्द्रबलहानौ ताराबलम् द्वादशचन्द्रावस्थाः शनिचन्द्रादीनां नराकृतयः ८०-८९ गोचरप्रातिकूल्येऽर्कादीनामष्टवर्गशुद्धिः ८६ ९०-९३ कस्मिन्कार्य को ग्रहः सबलः १-९४ राशावागतः को ग्रहः कदा फलदः १ - ९५ विरुद्धानामर्कादीनां तुष्टयै शान्तिकम् १५-९७ III कार्यद्वारे ७ १०० पुष्यबलं - अधोमुरवादिभ- भेदाश्व ९८ विषापत्ययोगाः मूळाऽश्लेषयोः पुंवृक्षाकारौ शान्तिकविविश्व १०१-१०३ जन्मादौ भ-वाराणां कुलोपकुल्यफलम् १०४ रविनरस्वरूपं सयन्त्रकम् १०५ नामकरण - षष्ठी जागरादिविधानम् १०५ योनि - गण - राशीनां स्वरूपं तेषां वैरं च १०६-१११ -तत्र नाडीवेधं वर्ग मैत्री च ११२-११५ कर्णवेधाssधाटन नूतनपात्रक्षौरमुहूर्त्तानि ११६-११९ विद्या- नियमालोचनातपोनन्द्यादीनां मुहूर्त्तानि ११९. विप्राद्याश्रित्योपनयादिविचारः १२०-१२२ नवीन वस्त्रपरिधापनेभादीनि १२३नष्टवस्तुप्राप्तिज्ञानम् तारामैत्री - -१२४ १२५ जातरोगस्य नीरोगताज्ञानम् १२६ मृत्युज्ञाने श्रीणि त्रिनाडिकचक्राणि १२७ आरोग्यार्थं भैषज्यमुहूर्तम् १२८ नवान्न - राजावलोकन भानि-हलकृषीचक्रादीनि च १२५-१३५ IV गमद्वारे ८ प्रस्थानविधिः १३६ यात्रायां श्रेष्ठमध्यमनिन्द्यभानि १३७ यात्रानक्षत्रेष्वपि रात्रिदिनांश निषेधः १३८दिक्शुद्धौ परिघापवादे सर्वदिक्कालीनभानि १३९ परिघ- भशूले, वाराणां दिवि - दिक् शूलं च १४०-१४१ शूल-दोषेऽपवादः योगिनी पाश कालराहुचारादी नि१४२-१४४ रविचन्द्र चारो १४१ १४५ ૧૪૨ १५४ रविचारे हंसचारवैशिष्ट्यम्, शुक्र - वत्स - शिव चारा १४७ - १५१ यात्रायां चेष्टा-निमित्त शकुनविलोकनम् १५२ - १५३ यात्रायां नृपार्थं लग्न शुद्धिः भौमादिपञ्चग्रहाणां वक्र-मार्गाऽतिचारदिनसङ्ख्या १६३-१६७ चौर - विप्र-वणिजां शकुनभ-मुहूर्तेः सिद्धिः राज्ञां प्रयाणे सिद्धिदाः सप्तदशयोगा. १६९. बृहज्जातकोक्ताः ३२ - राजयोगाः १७०-१७९ निमित्तेभ्योऽपि बलिनी चित्तशुद्धिः १८० १६८ IV वास्तुद्वारे ९ वास्तुशुद्ध आयादिषट्कबलम् १८१ आयव्यय विनिमयः - अंशाऽऽन यनं च १८२ - १८४ Aho! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy