SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ तृतीय विमर्शः - " राशिकुटे शुमे लब्धे ग्रहमैत्री न चिन्तयेत्। अलामे राशिकूटस्य ग्रहमैत्री तु चिन्तयेत् ॥ १ ॥" तत्रापि स्वामिमैञ्ये एकस्वामिकत्वे च श्रेष्ठतरमेव । सर्वेषामेषां क्रमात स्थापना यथा __ सिंह कन्या मेष वृष मिथुन कर्क सिंह कन्या कुंभ . मीन मेष वृष मिथुन वृश्चिक धन मकर कुंभ मीन वृश्चिक धन मकर - - Lal उभयसप्तमं ।दशमचतुर्थश्रेष्ठतरं दशमचतुर्थश्रेष्ठं - - पेष तुला वृष कुम कर्क कर्क मकर वृश्चिक कर्क मेष मिथुन मीन मिथुन धन वृश्चिक सिंह सिंह वृष मकर मेष तुला सिंह कुंभ कन्या मिथुन धनुः कन्या कन्या मीन । मीन धनुः । कुभ वृश्चिक अनोभयसप्तमेषु तृतीयैकादशेषु च स्वामिमैत्र्यचिन्ता नास्त्येव । दशमचतुर्थेषु त्वाये चतुष्टये मैत्री अन्त्यद्वयोरेकेशत्वं, तेनैतानि षट् श्रेष्ठतराण्यक्तानि । शेषाणि षट् स्वभावादेव श्रेष्ठानि । विशेषस्तु-आदी तावद्भयोन्यादिशुद्धिर्बलिनी, ततोऽपि राश्योर्वश्यत्वं वक्ष्यमाणं, ततोऽपि राशीशग्रहयोमैत्री, ततोऽपि राश्योः । स्वभावमैत्री बलिनी यदुक्तम्--- "स्वभावमैत्री१ सखिता स्वपत्यो२ वशित्व३ मन्योऽन्यभयोनिशुद्धिः ४ । परः परः पूर्वगमे गवेष्यो, हस्ते त्रिवर्गी युगपद्युतिश्चत् ॥ १॥" ___ परं तारामैत्री नाडीवेधशुद्धिश्च सर्वत्र विलोक्ये एवेति, ग्रामधारणागति केऽप्येवमाहुः जन्मराशिस्थितो ग्रामस्त्रिषष्ठः सप्तमोऽपि वा। स्वकीयो द्रव्यनाशाय आपदा च पदे पदे ॥ १ ॥ चतुर्थोऽटमको ग्रामो द्वादशो यदि वा भवेत् । यत्रैवोत्पद्यते अर्थस्तत्रैवार्थो विलीयते ॥ २ ॥ पञ्चमो नवमो ग्रामो द्वितीयो दि वा भवेत् ।। दशमैकादशश्चैव शुभदः स फलप्रदः ॥३॥" Aho! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy