SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ आरम्भ-सिद्धिः 1 आसन्नस्तु वरो ग्राह्यो नासन्ना कन्यका पुनः मृतैकमातापितरं संग्राह्यं नवपञ्चकम् ॥ १ ॥ श्रेष्ठानि नवपंचमानि एतानि मध्यमानि "" ११० ९ मेष 66 वृष मिथुन सिंह ५ सिंह कन्या तुला धनुः तुला कुंभ वृश्चिक मीन मेष धनुः मकर वृष "6 ५ मिथुन कर्क वृश्चिक कन्या मकर कुंभ मीन कर्क मृतैकेति वरकन्ययोर्मध्यैकस्य मातापितरौ मृतौ, तदा नवपञ्चमं शुभमेवेति नारचन्द्र टिप्पण्यां । एकऋक्षे चेति ऋक्षशब्दोऽत्र राज्यर्थे ततोद्वयोरपि यद्येक एवं जन्मराशिस्तदा नवांशभेदाच्छुभमेव, द्वयोरप्येकं यदि जन्मभं तदा तु न शुभं । यत्रिविक्रमः " एक जायते यत्र विवाहे वरकन्ययोः । अस्यार्थः -- यदि कन्याया राशितो गणने वरस्य राशिरासन्चो, वरराशितश्च गणने कन्याया राशिरः, एवं सति नवपञ्चमादीनि सर्वाणि शुभानि । मूलवेधस्तु स प्रोक्तो महादुष्टफलप्रदः ॥ १ ॥ " लल्लोऽप्याह66 एकनक्षत्रजातानां परेषां प्रीतिरुत्तमा । 39 दम्पत्योस्तु मृतिः, पुत्रा भ्रातरो वाऽर्थनाशकाः ॥ १ ॥ अपि च ऋक्षशब्दो नक्षत्रार्थेऽप्यस्ति तेनैकनक्षत्रेऽपि पादभेदाच्छुभमेव, एकपादस्वे तु न शुभं । यदुक्तम् — " नक्षत्रमेकं यदि भिन्नराश्योर भिन्नराश्योरपि भिन्नमृक्षम् । प्रीतिस्तदानीं निविडा नृनार्योश्चेत्कृत्तिकारोहिणीवन्न नाडिः ॥ १॥" अन कृत्तिकारोहिणीवदिति, यथा कृत्तिकारोहिण्योर्मिथो नाडीवेधोऽस्ति, तथा नाडीवेधो यदि स्यादित्यर्थः । तथा- " नाग्निर्दहत्यात्मतनुं यथा वा, द्रष्टा स्वद्दष्टेन हि दर्शनीयः । एकांशकत्वे समतैव तद्वन्नभर्तृभार्याव्यवहारसिद्धिः ॥ २ ॥ " एकपादत्वेऽपि शुभमेवेत्यन्ये । यदुक्तम्--- पराशरः स्माह नवांशभेदादे कर्क्षराश्योरपि सौमनस्यम् । एकशकत्वेऽपि वशिष्ठशिष्यो नैकत्र पिंडे किल नाडिवेधः ॥३॥" शेषेषु च द्वयोरिति शेषेषूभयसप्तम १ दशमचतुर्थ २, तृतीयैकादशेषु ३. द्वयोरपि संबन्धिनो: श्रेय एव । राइयोरेवात्र मैत्रीत्यतो न तदीशयो मैत्री विचार्या । यद्गदाधरः Aho ! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy