SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ अध्यात्म- सार अधिकार. गिरिकूटाविघटिताः ॥ इतः क्रोधावर्तो विकृतितटिनीसंगमकृतः समुफे संसारे तदिह न जयं कस्य जवति ॥२॥ प्रिया- ज्वाला यत्रोधमति रतिसंतापतरखा कटाक्षान् धूमौघान् कुवखयदखश्यामखरुचीन ॥ अथांगान्यंगाराः कृतबहुविकाराश्च विषया दहंत्यस्मिन्वह्नौ नववपुषि शर्म व सुखनम् ॥ ३॥ गले दत्वा पाशं तनयवनितास्नेहघटितं निपीड्यंते यत्र प्रकृतिकृपणाः प्राणिपशवः॥ नितांतं पुःखार्ता विषमविषयैर्घातकटैभवः सूनास्थानं तदहह महासाध्वसकरम् ॥ ४॥अविद्यायां रात्रौ चरति वहते मूर्ध्नि विषमं कषायव्यालौघं क्षिपति विषयास्थीनि च गले ॥ महादोषान् दंतान् प्रकटयति वक्रस्मरमुखो न विश्वासार्होऽयं नवति जवनक्तंचर इति ॥ ५॥ जना लब्ध्वा धर्मविणलवनिहां कथमपि प्रयांतो वामाक्षीस्तनविषमार्गस्थितिकृता॥ विलुट्यंते यस्यां कुसुमशरनिलेन बलिना जवाटव्यां नास्यामुचितमसहायस्य गमनम् ॥ ६॥ धनं मे गेई मे मम सुतकलत्रादिकमतो विपर्यासादासादितविततःखा अपि मुहुः ॥ जना यस्मिन् मिथ्यासुखमदनृतः कूटघटनामयोऽयं संसारस्तदिह न विवेकी प्रसजति ॥ ७॥ प्रियानेहो यस्मिन्निगमसदृशो यामिकनटोपमः स्वीयो वर्गो धनमजिनवं बंधनमिव ॥ मदामेध्यापूर्ण व्यसनबिलसंसर्गविषमं नवः कारागेहं तदिह न रतिः कापि विषाम् ॥ ॥ महाक्रोधो गृध्रो|ऽनुपरतिशृगाली च चपला स्मरोखूको यत्र प्रकटकटुशब्दः प्रचरति ॥प्रदीप्तःशोकाग्निस्ततमपयशोजस्म परितः स्मशानं संसारस्तदभिरमणीयत्वमिह किम् ॥ ए॥ धनाशा यछायाप्यतिविषममूर्गप्रणयिनी विखासो नारीणां गुरुविकृतये यत्सुमरसः॥ फलास्वादो यस्य प्रसरनरकव्याधिनिवहस्तदास्था नो युक्ता जवविषतरावत्र सुधियाम् ॥१०॥ क्वचित् प्राज्यं राज्यं वचन धनखेशोप्यसुखनः क्वचिजातिस्फातिः क्वचिदपि च नीचत्वकुयशः॥ क्वचिवावण्यश्रीरतिशयवती कापि न वपुःस्व ॥ ७॥ पियाला अपि मुहुः ॥जनाचतमसहायस्य गमनमा वामाक्षी ॥३॥
SR No.034179
Book TitleAdhyatmasara Devdharm Pariksha Adhyatmopanishad Adhyatmik Khandan Satik Yatilakshan Samucchay Nayrahasya Naypradip Nayoapdesh Savchuri Jain Tark Paribhasha Gyanbindu
Original Sutra AuthorYashovijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy