SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ अहो मोइस्य माहात्म्यं दीक्षां जागवतीमपि ॥ देनेन यडिंपंति काखेनेव रूपकम् ॥ १०॥ श्रने हिमं तनो रोगो वने वन्हिर्दिने निशा ॥ ग्रंथे मौख्यं कलिः सौख्ये धर्मे दंल उपप्लवः॥ ११ ॥श्रत एव न यो धर्तु मूलोत्तरगुणानखम् ॥ युक्ता सुश्रावता तस्य न तु दंनेन जीवनम् ॥ १२॥ परिहर्तुं न यो लिंगमप्यलं दृढरागवान् ॥ संविज्ञपालिकः स स्यान्निदैनः साधुसेवकः॥ १३ ॥ निर्दनस्यावसन्नस्याप्यस्य शुधार्थजाषिणः ॥ निर्जरां यतना दत्ते स्वट्पापि गुणरागिणः ॥१४॥ व्रतनारासहत्वं ये विदंतोप्यात्मनः स्फुटम् ॥ दनाद्यतित्वमाख्याति तेषां नामापि पाप्मने ॥१५॥ कुर्वते ये न यतनां सम्य कालोचितामपि ॥ तैरहो यतिनाम्नैव दांजिकैर्वच्यते जगत् ॥ १६॥ धीतिख्यातिखोजेन प्रवादितनिजाश्रवः ॥ तृणाय मन्यते विश्व हीनोपि धृतकैतवः ॥ १७ ॥ श्रात्मोत्कर्षात्ततो दंनी परेषां चापवादतः ॥ बन्नाति कठिनं कर्म बाधकं योगजन्मनः॥ १०॥ श्रात्मार्थिना ततस्त्याज्यो दंलोऽनर्थनिबंधनम् ॥ शुद्धिः स्यादृजुनूतस्येत्यागमे प्रतिपादितम् ॥१॥ जिननानुमतं किंचिन्निषिधं वा न सर्वथा ॥ कार्ये जाव्यमदंनेनेत्येषाज्ञा पारमेश्वरी ॥२०॥ अध्यात्मरतचित्तानां दनः स्वट्पोalsपि नोचितः॥ विष्लेशोऽपि पोतस्य सिंधु संघयतामिव ॥ २१॥ दललेशोपि मध्यादेः स्त्रीत्वानर्थनिबंधनम् ॥ अतस्तपरिहाराय यतितव्यं महात्मना ॥२॥ ॥ ॥ ॥ ॥ ॥ इति दंभत्यागाधिकारः ॥ ३॥ ॥ तदेवं निर्दनाचरणपटुना चेतसि लव-स्वरूपं संचिंत्यं क्षणमपि समाधाय सुधिया।इयं चिंताऽध्यात्मप्रसरसरसीनीरखहरी सतां वैराग्यास्थाप्रियपवनपीना सुखकृते ॥ १ ॥ इतः कामौर्वाग्निचलति परितो दुःसह इतः पतंति ग्रावाणो विषय
SR No.034179
Book TitleAdhyatmasara Devdharm Pariksha Adhyatmopanishad Adhyatmik Khandan Satik Yatilakshan Samucchay Nayrahasya Naypradip Nayoapdesh Savchuri Jain Tark Paribhasha Gyanbindu
Original Sutra AuthorYashovijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy