SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ रूपं वैषम्यं रतिकरमिदं कस्य नु नवे ॥११॥ श्होद्दामः कामः खनति परिपंथी गुणमहीमविश्रामः पार्थस्थितकुपरिणामस्य कलहः॥ बिलान्यतःकामन्मदफणवृतां पामरमतं वदामः किं नाम प्रकटलवधामस्थितिसुखम् ॥ १२॥ तृषार्ताः खिद्यते विषयविवशा यत्र नविनः करालक्रोधार्काचमसरसि शोषं गतवति ॥ स्मरस्वेदवेदग्खपितगुणमेदस्यनुदिनं नवग्रीमे नीष्मे किमिह शरणं तापहरणम् ॥ १३॥ पिता माता चाताप्यनिलषितसिझावनिमतो गुणग्रामझाता न खलु धनदाता च धनवान् ॥ जनाः स्वार्थस्फातावनिशमवदाताशयनृतः प्रमाता कः ख्याताविह जवसुखस्यास्तु रसिकः ॥ १४॥ पणैः | प्राणैर्ग्रहात्यहह महति स्वार्थ इह यान् त्यजत्युच्चैलॊकस्तृणवदघृणस्तानपरथा ॥ विषं स्वांते वक्त्रेऽमृतमिति च विश्वासहतिकृद्भवादित्युगो यदि न गदितैः किं तदधिकैः ॥ १५॥ दृशां प्रांतः कांतैः कसयति मुदं कोपकखितैरमीनिः खिन्नः| स्याघनधननिधीनामपि गुणी ॥ उपायैस्तुत्याद्यैरपनयति रोषं कथमपीत्यहो मोहस्येयं नवनवनवैषम्यघटना ॥ १६॥ प्रिया प्रेक्षा पुत्रो विनय इह पुत्री गुणरतिर्विवेकाख्यस्तातः परिणतिरनिंद्या च जननी ॥ विशुधस्य स्वस्य स्फुरति हि कुटुंबं स्फुटिमिदं नवे तन्नो दृष्टं तदपि बत संयोगसुखधीः॥ १७॥ पुरा प्रेमारंजे तदनु तदविच्छेदघटने तऽच्छेदे मुखान्यथ कविनचेता विषहते ॥ विपाकादापाकाहितकलशवत्तापबहुखाऊनोयस्मिन्नस्मिन्क्वचिदपि सुखं हंत न नवे ॥१०॥ मृगाक्षीदृग्बाणैरिह हि निहतं धर्मकटकं विलिप्ता हृद्देशा इह च बहुलै रागरुधिरैः ॥ भ्रमंत्यूज़ क्रूरा व्यसनशतगृध्राश्च तदियं महामोहदोषीरमणरणनूमिः खलु नवः ॥ १७ ॥ हसति क्रीडति हणमय च खिचंति बहुधा रुदंति कंदंति क्षण १ मोहस्यैवमिति पाठांतरम् ।
SR No.034179
Book TitleAdhyatmasara Devdharm Pariksha Adhyatmopanishad Adhyatmik Khandan Satik Yatilakshan Samucchay Nayrahasya Naypradip Nayoapdesh Savchuri Jain Tark Paribhasha Gyanbindu
Original Sutra AuthorYashovijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy