SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार 112 11 तत्राद्यं मुक्त्यर्थ पतनाद्यपि ॥ २२ ॥ अज्ञानिनां द्वितीयं तु लोकदृष्ट्या यमादिकम् ॥ तृतीयं शांतवृत्त्या तत्तत्त्वसंवेदनानुगम् | ॥ २३ ॥ श्राद्यान्नाज्ञानबाहुल्यान्मोक्षबाधकबाधनं ॥ सद्भावाशयलेशेनोचितं जन्म परे जगुः ॥ २४ ॥ द्वितीयाद्दोषहा| निःस्यात्काचिन्मंडूकचूर्णवत् ॥ श्रात्यंतिकी तृतीयान्तु गुरुलाघवचिंतया ॥ २५ ॥ अपि स्वरूपतः शुद्धा क्रिया तस्मादिशुद्धिकृत् ॥ मौनींऽव्यवहारेण मार्गबीजं दृढादरात् ॥ २६ ॥ गुर्वाज्ञापारतंत्र्येण प्रव्यदीक्षाग्रहादपि ॥ वीर्योल्लासक्रमात्प्राप्ता बहवः परमं पदम् ॥ २७ ॥ श्रध्यात्माच्यासकालेपि क्रिया काप्येवमस्ति हि ॥ शुत्रौघसंज्ञानुगतं ज्ञानमप्यस्ति किंचन ॥ २८ ॥ अतोज्ञान क्रियारूपमध्यात्मं व्यवतिष्ठते । एतत्प्रवर्द्धमानं स्यान्निर्दनाचारशालिनाम् ॥ २७ ॥ ॥ ॥ इत्यध्यात्मस्वरूपाधिकारः ॥ २ ॥ 11 ॥ दंजो मुक्तिलतावन्दिनो राहुः क्रियाविधौ ॥ दौर्भाग्यकारणं दंजो दंजोऽध्यात्मसुखार्गला ॥१॥ दंनो ज्ञानादिंनो| सिर्दनः कामानले हविः ॥ व्यसनानां सुहृहंजो दंश्चौरो व्रतश्रियः ॥ २ ॥ दंनेन व्रतमास्थाय यो वांछति परं पदम् ॥ लोहनावं समारुह्य सोऽब्धेः पारं यियासति ॥ ३ ॥ किं व्रतेन तपोभिर्वा दंश्चेन्न निराकृतः ॥ किमादर्शेन किं दीधैर्य| द्यांध्यं न दृशोर्गतम् ॥ ४ ॥ केशलोचधराशय्या निक्षाब्रह्मत्रतादिकम् ॥ दंनेन दुष्यते सर्व त्रासेनेव महामणिः ||२|| सुत्यजं रससांपव्यं सुत्यजं देहभूषणम् ॥ सुत्यजाः कामभोगाद्या दुस्त्यजं दंजसेवनम् ॥ ६ ॥ स्वदोषनिन्हवो खोकपूजा स्याजौरवं तथा ॥ इयतैव कदर्थ्यते दंजेन बत बालिशाः ॥ ७ ॥ असतीनां यथा शीलमशीलस्यैव वृद्धये ॥ दंनेनाव्रत वृद्ध्यर्थं व्रतं वेषनृतां तथा ॥ ८ ॥ जानाना अपि दंजस्य स्फुरितं बाखिशा जनाः ॥ तत्रैव धृतविश्वासाः प्रस्खसंति पदे पदे ॥ ५ ॥ अधिकार. ३ ॥ २ ॥
SR No.034179
Book TitleAdhyatmasara Devdharm Pariksha Adhyatmopanishad Adhyatmik Khandan Satik Yatilakshan Samucchay Nayrahasya Naypradip Nayoapdesh Savchuri Jain Tark Paribhasha Gyanbindu
Original Sutra AuthorYashovijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy