SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ ॥ ४ ॥ श्राहारोपधिपूजर्द्धि गौरवप्रतिबंधतः ॥ जवाजिनंदी या कुर्यात् क्रियां साध्यात्मवैरिणी ॥ ए ॥ झुप्रो खोजरतिदींनो मत्सरी जयवान् शठः ॥ श्रज्ञो जवाजिनंदी स्यान्निष्फलारंजसंगतः ॥ ६ ॥ शांतो दांतः सदा गुप्तो मोक्षार्थी विश्ववत्सलः ॥ निर्दनां यां क्रियां कुर्यात् साध्यात्मगुणवृद्धये ॥ ७ ॥ श्रत एव जनः पृष्ठोत्पन्नसंज्ञः पिपृष्ठिषुः ॥ साधुपार्श्व जिगमिषुर्धम्मै पृष्ठन् क्रियास्थितः ॥ ८ ॥ प्रतिपित्सुः सृजन् पूर्व प्रतिपन्नश्च दर्शनम् ॥ श्राद्धो यतिश्च त्रिविधोऽनंतांशरूपकस्तथा ॥ ए ॥ दृङ्मोहरूपको मोदशमकः शांतमोहकः ॥ क्षपकः क्षीणमोहश्च जिनोऽयोगी च केवली ॥ १० ॥ यथा क्रमममी प्रोक्ता असंख्य गुण निर्जराः ॥ यतितव्यमतोध्यात्मवृद्धये कलयापि हि ॥ ११ ॥ ज्ञानं शुद्धं क्रिया शुद्धेत्यंशौ घाविह संगतौ ॥ चक्रे महारथस्येव पक्षाविव पतत्रिणः ॥ १२ ॥ तत्पंचमगुणस्थानादारज्यैवैत दिन्छति ॥ निश्चयो व्यव हारस्तु पूर्वमप्युपचारतः ॥ १३ ॥ चतुर्थेपि गुणस्थाने शुश्रूषाद्या क्रियोचिता । श्रप्राप्तस्वर्णभूषाणां रजताभरणं यथा ॥ १४ ॥ पुनर्बंधकस्यापि या क्रिया शमसंयुता ॥ चित्रा दर्शनभेदेन धर्म्मविघ्नयाय सा ॥ १५ ॥ अशुद्धापि हि शुद्धायाः क्रिया | हेतुः सदाशयात् ॥ ताम्रं रसानुवेधेन स्वर्णत्वमधिगच्छति ॥ १६ ॥ छतो मार्गप्रवेशाय व्रतं मिथ्यादृशामपि ॥ अव्यसम्यक्त्वमारोप्य ददते धीरबुद्धयः ॥ १७ ॥ यो बुध्वा जवनैर्गुष्यं धीरः स्याद्वतपालने ॥ स योग्यो जावनेदस्तु दुर्लक्ष्यो नोपयुज्यते ॥ १८ ॥ नोचेनावापरिज्ञानात्सिद्ध्यसिद्धिपराहतेः ॥ दीक्षाऽदानेन जन्यानां मार्गोछेदः प्रसज्यते ॥ १९ ॥ अशु| चानादरेऽन्यासायोगान्नो दर्शनाद्यपि || सिध्येन्निसर्गजं मुक्त्वा तदप्याच्यासिकं यतः ॥ २० ॥ शुद्धमार्गानुरागेणाशवानां या तु शुद्धता ॥ गुणवत्परतंत्राणां सा न क्वापि विहन्यते ॥ २१ ॥ विषयात्मानुबंधैर्हि त्रिधा शुद्धं यथोत्तरं ॥ ब्रुवते कर्म
SR No.034179
Book TitleAdhyatmasara Devdharm Pariksha Adhyatmopanishad Adhyatmik Khandan Satik Yatilakshan Samucchay Nayrahasya Naypradip Nayoapdesh Savchuri Jain Tark Paribhasha Gyanbindu
Original Sutra AuthorYashovijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy