SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ अध्यात्ममार जाखवनानलः ॥ १२॥ अध्वा धर्मस्य सुस्थः स्यात्पापचौरः पखायते ॥ श्रध्यात्मशास्त्रसौराज्ये न स्यात्कश्चिमुपप्लवः॥ ||॥ १३ ॥ येषामध्यात्मशास्त्रार्थतत्त्वं परिणतं हृदि ॥ कषायविषयावेशक्लेशस्तेषां न कहिंचित् ॥ १५ ॥ निर्दयः कामचंडाखः । पंमितानपि पीमयेत् ॥ यदि नाध्यात्मशास्त्रार्थबोधयोधकृपा नवेत् ॥ १५ ॥ विषवलिसमा तृष्णां वर्धमानां मनोवने ॥ श्रध्यात्मशास्त्रदात्रेण जिदंति परमर्षयः॥ १६ ॥ वने वेश्म धनं दौस्थ्ये तेजो ध्वांते जखं मरौ ॥ रापमाप्यते धन्यैः कलावध्यात्मवाङ्मयम् ॥ १७॥ वेदान्यशास्त्रवित् क्वेशं रसमध्यात्मशास्त्रवित् ॥ जाग्यनृनोगमाप्नोति वदति चंदनं खरः ॥ १० ॥ नुजास्फालनहस्तास्यविकारानियाः परे ॥ अध्यात्मशास्त्रविज्ञास्तु वदंत्यविकृतेक्षणाः॥ १५॥ श्रध्यात्मशास्त्रहेमाधिमथितादागमोदधेः ॥ यांसि गुणरत्नानि प्राप्यते विबुधैन किम् ॥ २० ॥ रसो जोगावधिः कामे सद्भदये जोजनावधिः ॥ अध्यात्मशास्त्रसेवायां रसो मिरवधिः पुनः॥२१॥ कुतर्कग्रंथसर्वस्वगर्वज्वरविकारिणी ॥ एति दृर्मितीजावमध्यात्मग्रंथलेषजात् ॥ १२॥ धनिनां पुत्रदारादि यथा संसारवृधये ॥ तथा पांडित्यहप्तानां शास्त्रमध्यात्मवर्जितम् ॥ २३ ॥ अध्येतव्यं तदध्यात्मशास्त्रं जाव्यं पुनः पुनः ॥ अनुष्ठेयस्तदर्थश्च देयो योग्यस्य कस्यचित् ॥ २४॥ ॥ इत्यध्यात्मसारे माहात्म्याधिकारः ॥१॥ | ॥ नगवन् किं तदध्यात्म यदिवमुपवर्ण्यते ॥ शृणु वत्स यथाशास्त्रं वर्णयामि पुरस्तव ॥१॥गतमोहाधिकाराणामात्मानमधिकृत्य या ॥ प्रवर्तते क्रिया शुधा तदध्यात्म जगुर्जिनाः॥२॥ सामायिक यथा सर्वचारित्रेष्वनुवृत्तिमत् ॥ अध्यात्म | सर्वयोगेषु तथानुगतमिष्यते ॥३॥ पुनबंधकाचावद्गणस्थानं चतुर्दशम् ॥ क्रमशुद्धिमती तावत् क्रियाध्यात्ममयी मता
SR No.034179
Book TitleAdhyatmasara Devdharm Pariksha Adhyatmopanishad Adhyatmik Khandan Satik Yatilakshan Samucchay Nayrahasya Naypradip Nayoapdesh Savchuri Jain Tark Paribhasha Gyanbindu
Original Sutra AuthorYashovijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy