SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ ॥ न्यायाचार्य श्रीयशोविजयोपाध्यायकृत॥ ॥ अध्यात्मसारग्रंथ ॥ दुधार युगादी यो जगायाजन स्तौमि जुयनं यशोवा बहुरूपनाक ॥ . ॥ ऐजश्रेणिनतः श्रीमानंदतानाजिनंदनः॥ उद्दधार युगादौ यो जगदज्ञानपंकतः॥ १॥ श्रीशांतिस्तांतिनिद्भूयानविना मृगखांगनः॥ गावः कुवलयोसासं कुर्वते यस्य निर्मलाः॥॥श्रीशैवेयं जिनं स्तौमि नुवनं यशसेव यः॥ मारुतेन मुखोजेन पांचजन्यमपूपुरत् ॥ ३॥ जीयात् फणिफणप्रांतसंक्रांततनुरेकदा ॥ चर्तुमिव विश्वानि श्रीपार्थो बहुरूपत्नाक् ॥॥ जगदानंदनः स्वामी जयति ज्ञातनंदनः॥ उपजीवति यघाचमद्यापि विबुधाः सुधाम् ॥ ५॥ एतानन्यानपि जिनान्नमस्कृत्य गुरूनपि ॥ अध्यात्मसारमधुना प्रकटीकर्तुमुत्सहे ॥६॥ शास्त्रात्परिचितां सम्यक्संप्रदायाच्च धीमतां ॥ इहानुनवयोगाच्च प्रक्रिया कामपि ब्रुवे ॥ ७॥ योगिनां प्रीतये पद्यमध्यात्मरसपेशलं ॥जोगिनां नामिनीगीत संगीतकमयं यथा ॥ ॥ कांताधरसुधास्वादाचूनां यजायते सुखम् ॥ बिंपुः पार्थे तदध्यात्मशास्त्रास्वादसुखोदधेः ॥ ए॥ अध्यात्मशास्त्रसंनूतसंतोषसुखशाखिनः॥ गणयंति न राजानं न श्रीदं नापि वासवम् ॥१०॥ यः किलाशिक्षिताध्यात्मशास्त्रः पांडित्यमिति॥ उत्क्षिपत्यंगुली पंगुः स स्वर्दुफललिप्सया ॥ ११॥ दंनपर्वतदंगोलिः सौहार्दाबुधिचंमाः॥ अध्यात्मशास्त्रमुत्तालमोह
SR No.034179
Book TitleAdhyatmasara Devdharm Pariksha Adhyatmopanishad Adhyatmik Khandan Satik Yatilakshan Samucchay Nayrahasya Naypradip Nayoapdesh Savchuri Jain Tark Paribhasha Gyanbindu
Original Sutra AuthorYashovijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy