SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ व्यासस्य भूभृतः पुत्रास्त्रयो जाता गुणालयाः। धृतराष्ट्रोऽपरः पाण्डुर्विदुरश्रति विश्रुताः ॥ १०६०॥ एकदोपवने पाण्डू, रममाणो मनोरमे । निरक्षत लतागेहे, खचरी काममुद्रिकाम् ॥ १०६१॥ यावत्तिष्ठति तत्रासौ, कृत्वा मुद्रां कराङ्गुलौ । अगाञ्चित्राङ्गदस्तावत्तस्याः खेटो गवेषकः ॥ १०६२ ॥ तस्य सा पाण्डुना दत्ता, निःस्पृहीभूतचेतसा । परद्रष्ये महीयांसः, सर्वत्रापि पराङ्मुखाः ॥ १०६३ ॥ स विलोक्य विलोभत्वं, तममन्यत बान्धवम् । अन्यवित्तस्पृहाशून्या, जायन्ते जगतो मताः ॥ १०६४ ॥ तमाचष्ट ततः खेटः, साधो! त्वं मे सुबान्धवः । योऽन्यदीयं सदा द्रव्यं, पाषाणमिव पश्यति ॥ १०६५ ॥ विषण्णो दृश्यसे किं त्वं?, बन्धो सूचय कारणम्।न गोप्यं क्रियते किञ्चित् , सुहृदो हि पटीयसा ॥१०६६॥ अमाषिष्ट ततः पाण्डुः, साधो! सूर्यपुरे नृपः । विद्यन्तेऽन्धकवृष्ण्याख्यस्त्रिदिवे मघवानिव ॥ १०६७ ॥ तस्यास्ति' सुन्दरा कन्या, कुन्ती मकरकेतुना । ऊवीकृतपताकेव, त्रिलोकजविना सत्ता ॥ १०६८॥ सा तेन भूभृता पूर्ण, दत्ता मन्मथवर्धिनी । इदानीं न पुनर्दत्ते, विलोक्य मम सेगिताम् ॥ १०६९ ।। अनेन हेतुना बन्धो!, विषादो मानसेऽजनि । कुठार इच काठाना, गर्मणां नर्मकर्तकः ॥ १०७०।। चित्रानदस्ततोऽवोचत्, साधो! मुश्च विषण्णताम् । नाशथापितकोप, कुलप्य मम मावितम् ॥ १०७१॥ गृहाणा त्वमिमा मित्र!, मदीयां काममुद्रिकाम् । कामरूपधसे भूत्वा, तां मजखा मनःनियार॥१०७२ ।।
SR No.034171
Book TitleDharmpariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchandra Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy