SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ धर्म परीक्षा. ॥४०॥ परिणीताऽभवत्कन्या, कथं ते जननी पुनः? । सुदुर्घटमिदं ब्रूहि, सन्देहध्वान्तविच्छिदे ॥ १०२१॥ नभश्चरोऽवदद्वच्मि, श्रूयतामवधानतः । पारासरोऽजनिष्टात्र, तापसस्तापसार्चितः॥ १०२२ ॥ असावुत्तरितुं नावा, कैवा वाह्यमानया। प्रविष्टः कन्यया गङ्गां, नवयौवनदेहया ॥ १०२३॥ तामेष भोक्तुमारेभे, दृष्ट्वा तारुण्यशालिनीम् । पुष्पायुधशरैभिन्नः, स्थानास्थाने न पश्यति ॥१०२४ ॥ चकमे सापि तं बाला, शापदानविभीलुका । अकृत्यकरणेनापि, सर्वो रक्षति जीवितम् ॥ १०२५ ॥ तपःप्रभावतोऽकारि, तेन तत्र तमखिनी। सामग्रीतो विना कार्य, किञ्चनापि न सिध्यति ॥ १०२६ ॥ सुरतानन्तरं जात-स्तयोासः शरीरजः । याचमानो ममादेशं, देहि तातेति भाक्तिकः ॥ १०२७ ॥ अत्रैव वत्स ! तिष्ठ त्वं, कुर्वाणः पावनं तपः । पारासरो ददौ तस्मै, नियोगमिति तुष्टधीः ॥ १०२८ ॥ भूयो योजनगन्धाख्यां, सौगन्ध्या व्याप्तदिग्मुखाम् । आगात् पारासरः कृत्वा, कुमारी योग्यमाश्रमम्॥१०२९॥ तापसःपितुरादेशा-जननानन्तरं कथम् । व्यासो मातुरहं नास्मि, कथमेतद्विचार्यताम् ? ॥ १०३० ॥ धीवरी जायते कन्या, व्यासेऽपि तनये सति । मयि माता न मेऽत्रास्ति, किं परं पक्षपाततः? ॥ १०३१॥ अर्कसङ्गात् सुते जाते, कन्या भूयोऽभवद्यथा । कुन्ती तथैव मे माता, पुत्रे मय्यपि किं न सा? ॥१०३२॥ उद्दालकर्षिर्गङ्गायां, क्षरितं वीर्यमात्मनः । गृहीत्वा पद्मपत्रस्थं, चकार जनविश्रुतः ॥ १०३३ ॥ ॥४०॥
SR No.034171
Book TitleDharmpariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchandra Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy