________________
*
*
*
*
सार्धं पवनवेगेन, गत्वा पश्चिमया दिशा । दक्षः पुष्पपुरं भूयं(यः), प्रविष्टो धर्मवासितः ॥ ८.१॥ प्रताब्य खेचरो भेरी-मारूढः कनकासने । स वाद्यागमनाऽऽशकां, कुर्वाणो द्विजमानसे ॥ ८०२ ॥ निर्गता ब्राह्मणाः सर्वे, श्रुत्वा तं भेरिनिःखनम् । पक्षपातपरा मेघप्रध्वानं शरभा इव ॥ ८०३ ॥ वादं करोषि किं साधो !, ब्राह्मणैरिति भाषिते । खेटपुत्रोऽवदद्विप्रा!, वादनामापि वेनि न॥८०४॥ द्विजाः प्राहुस्त्वया भेरी, किं मूर्खण सता हता? । खेटेनोक्तं हता मेरी, कौतुकेन मया द्विजाः!॥८०५॥ आजन्मापूर्वमालोक्य, निविष्टः काञ्चनासने । न पुनर्वादिदर्पण, मह्यं मा कोपिषुर्द्विजाः! ॥ ८०६ ॥ विप्रैः पृष्टो गुरुर्भद्र, कस्त्वदीयो निगद्यताम् ? । स प्राह मे गुरुर्नास्ति, तपोऽग्राहि मया खयम् ॥ ८०७ ॥ अभाणिषुस्ततो विप्राः, सुबुद्धे! गुरुणा विना । कारणेन त्वयाऽग्राहि, तपः केन ? खयं वद ।। ८०८ ।। खगाङ्गभूरुवाचातः, कथयामि परं द्विजाः!। विभेमि श्रूयतां स्पष्टं, तथाहि निगदामि वः॥ ८०९ ॥ हरिर्नामाभवन्मत्री, चम्पायां गुणवर्मणः । एकाकिना शिला दृष्टा, तरन्ती तेन वारिणि ॥ ८१०॥ आश्चर्ये कथिते तत्र, राज्ञाऽसौ बन्धितो रुषा । पाषाणः प्लवते तोये, नेत्यश्रद्दधता सता ॥ ८११॥ गृहीतो ब्रामणः कापि, पिशाचेनेष निश्चितम् । कथं ब्रूतेऽन्ययेदृक्षमसंभाव्यं सचेतनः ॥ ८१२ ॥ असत्यं गदितं देव !, मयेदं मुग्धचेतसा । इत्येवं भणितं तेन, राज्ञाऽसौ मोचितः पुनः॥ ८१३ ॥
म मा कोपिति
6, सुबुद्धे ! गुरुणास प्राह मे