________________
प्रपद्यते सदा मुरखो, यः सुन्दरमसुन्दरं । उच्यते पुरतस्तस्य, न प्राज्ञेन सुभाषितम् ॥ ३५९ ॥ वयते सकलो लोको, लोकैः कामार्थलोलुपैः । यतस्ततः सदा सद्भिर्विवेच्यं शुद्धया धिया ॥ ३६० ॥ व्युद्वाही कथितो विप्राः ? कथ्यते पित्तदूषितः । इदानीं श्रूयतां कृत्वा, समाधानमखण्डितम् ॥ ३६१ ॥ अजनिष्ट नरः कश्चिद्विलीभूतविग्रहः । पित्तज्वरेण तीत्रेण, वह्निनेव करालितः ॥ ३६२ ॥ तस्य शर्करा मिश्र, तुष्टिपुष्टिप्रदायकम् । अदायि कथितं क्षीरं, पीयूषमिव पावनम् ॥ ३६३॥ सोऽमन्यताधमस्तिक्तमेतन्निम्बरसोपमम् । भाखरं भाखतस्तेजः, कौशिको मन्यते तमः ॥ ३६४ ॥ इत्थं नरो भवेत्कश्चियुक्तायुक्ता विवेचकः । मिथ्याज्ञानमहा पित्तज्वरन्याकुलिताशयः ॥ ३६५ ॥ तस्य प्रदर्शितं तत्त्वं प्रशान्तिजननक्षमम् । जन्ममृत्युजराहारि, दुरापममृतोपमम् ॥ ३६६ ॥ कालकूटोपमं मूढो, मन्यते शान्तिकारकम् । जन्ममृत्युजराकारि, सुलभं हतचेतनः ॥ ३६७॥ त्रिभिर्विशेषकम् ॥ सोऽज्ञानव्याकुलखान्तो, भण्यते पित्तदूषितः । प्रशस्तमीक्षते सर्व-मप्रशस्तं सदापि यः ॥ ३६८ ॥ अन्याय्यं मन्यते न्याय्यं विमर्शज्ञानवर्जितः । न किञ्चनोपदेष्टव्यं तस्य तत्त्वविचारिभिः ॥ ३६९ ॥ दर्शियो भक्त प्रदूषितो मो शिजोचनाः । । अधुना अच्यते दूतः, सावधानैर्निशम्यताम् ॥ ३७० ॥ बारेमा नगरी विबुधार्पिता । देवावास्प्रप्सरोरम्या हुवधानामरावती ॥ ३७१ ॥