SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ धर्म ॥ १३ ॥ सतीनामग्रणीर्दग्धा, ब्राह्मणी गुणशालिनी । बटुकेन कथं सार्धं, पश्यताहो कृशानुना १ ॥ ३२० ॥ बाह्याभ्यन्तरयोर्लोका, विलोक्यास्थिकदम्बकम् । विषण्णीभूतचेतस्का, जग्मुर्गेहं निजं निजम् ॥ ३२१ ॥ लोकेन प्रेषितं लेखं दृष्ट्वाऽऽगत्य द्विजाग्रणीः । विलोक्य मन्दिरं दग्धं, विललाप विमूढधीः ॥ ३२२ ॥ विदधानो ममादेशं, गुर्व्वाराधनपण्डितः । कथं (नु होम) निईग्धो, निर्दयेन कृशानुना ॥ ३२३ ॥ ब्रह्मचारी शुचिर्दक्षो, विनीतः शास्त्रपारगः । दृश्यते त्वादृशो यज्ञ ! कुलीनो बटुकः कुतः ? ॥ ३२४ ॥ वर्त्तमाना ममाज्ञायां, गृहकृत्यपरायणा । पतिव्रता कथं यज्ञे ! त्वं दग्धा कोमलाग्निना ॥ ३२५ ॥ गुणशील कलाधारा, भर्तृभक्ता बहुत्रपा । त्वादृशी प्रेयसी कान्ते ! न कदापि भविष्यति ॥ ३२६ ॥ इत्थमेकेन शोकार्त्तः, सोऽवाचि ब्रह्मचारिणा । किं रोदिषि वृथा मूढ ! व्यतिक्रान्ते प्रयोजने ॥ ३२७ ॥ संयुज्यन्ते वियुज्यन्ते, कर्मणा जीवराशयः । प्रेरिता वायुनाऽनेन, पर्णपुआ इव स्फुटम् ॥ ३२८ ॥ संयोगो दुर्लभ भूयो, वियुक्तानां शरीरिणाम् । संबध्यन्ते न विश्लिष्टाः, कथंचित् परमाणवः ॥ ३२९ ॥ एवं तस्य वचः श्रुत्वा, क्रुद्धो भूतमतिर्द्विजः । प्राहोपदेशो यद्वयर्थो, जायते मूढचेतसाम् ॥ ३३० ॥ ब्रह्मकृष्णहरेन्द्राद्याः, सर्व्वमार्गविचक्षणाः । कथं रामासु रज्यन्ते ? स्युस्ता यदि विगर्हिताः ॥ ३३१ ॥ ददाति या पुत्रफलमशेषक्लमनाशिनी । सर्वेन्द्रियसुखस्थानं नास्ति तां वनितां विना ॥ ३३२ ॥ परीक्षा. ॥ १३ ॥
SR No.034171
Book TitleDharmpariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchandra Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy