SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ ॥ २३९ ॥ इत्युक्त्वाज्यच्छटां क्षिप्त्वा वह्नौ देवी ययौ ततः । शिखां वनभुवो मूर्ध्नि, प्रबबन्ध स चोग्यपि ॥ २४० ॥ युग्मम् ॥ चर्चयामास तस्याङ्गं, रक्तचन्दनजैर्द्रवैः । कण्ठेऽक्षैप्सीत् तथा रक्त-करवीरस्य मालिकाम् || २४१|| भद्राग्निं परितो भ्राप्येत्याख्यच्चारामनन्दनम् | त्वत्प्रभावाद् यथा विद्या मम सिध्यति साविक ! || २४२|| ततो चनसुतः स्वान्ते, वेतालवचसः स्मरन् । परमेष्ठिनमस्कारं, चाभ्रमत् परितोऽनलम् ॥ २४३ ॥ तं जिघृक्षुश्छलात्पृष्ट-विलग्नो योग्यपि भ्रमन् । कथञ्चिदग्निकुष्टान्तः, समुत्पाट्याक्षिपत् कुधीः ॥ २४४ ॥ उत्प्लुत्य वह्नितो देह - लाघवाद्वननन्दनः । दोर्भ्यां योगिनमादायाग्निकुण्डान्तरपातयत् ।। २४५ ।। तत्र दग्धवपुर्योगी, जातः स्वर्णपुमांश्च तम् । वनभूस्त्वस्पृहो भूमौ निखाय पुरतोऽच || २४६ ॥ याम्यां दिश्यथ गच्छन् स, योगिनीनां प्रजल्पितम् । इत्यश्रौपीद्धलास्तत्र, विलम्बो वः किमत्यभूत् ॥ २४७ ॥ ता अपि स्वामिनीं नत्वा, प्रोचुर्भीता इव क्षणम् । अत्र नो विकथाश्राव - चापल्यमपराध्यति ॥ २४८ ॥ योगिनीः स्वामिनी स्माह, काश्च ता विकथाः श्रुताः । ताः प्रोचुः श्रूयतां कृत्वा, प्रसादं परमेश्वरि ! || २४९ ॥ मानदण्ड इव क्षोण्या, वैताढ्यो भरते गिरिः । तत्रास्ति दक्षिणश्रेण्यां, नगरी मङ्गलावती ॥ २५० ॥ विद्युन्माल्यभिधस्तत्र, खेचरेन्द्रोऽन्यदा तु सः । अष्टापदगिरिं गच्छन्, सम्प्राप्तो ह्रीपुरं पुरम् ।। २५१ ।। तत्रारामे सखीयुक्तां, जलक्रीडां वितन्वतीम् । महेन्द्रनृपतेर्भार्यां सोऽद्राक्षीद् रतिसुन्दरीम् ॥ २५२ ॥ स्वैरचेष्टितमेतस्याः, कुर्वे प्राघूर्णकं दृशोः । इति शाखिशिखायां स, विद्याभृन्निभृतं स्थितः ।। २५३ ।। साऽथ राजप्रिया प्रोचे; क्षेमङ्करि ! मम प्रियः । कुतोऽपि कञ्चुकं पौष्ट्यं दुरापं प्राप्तवान्नवा १ ।। २५४ ॥ ततः क्षेमङ्करी स्माह, देवि ! त्वद्भाग्ययोगतः । कञ्चुकं त्वत्प्रियः प्राप, पद्मेश इव कौस्तुभम् ।। २५५ ॥ सा स्माह तत्कथं प्राप्तं १, वदेति मम कौतुकम् । सख्यूचे
SR No.034169
Book TitleAram Nandan Katha
Original Sutra AuthorN/A
AuthorGautamvijay
PublisherJain Sangh Boru
Publication Year1937
Total Pages28
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy