SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २०७३६ १२० नवनाथा : ( वासरा) प्रकाश, विमर्श, आनंद, ज्ञान, सत्य, पूर्ण, स्वभाव, प्रतिभा, सुभग । इति नाथान्तानव ॥ घटिका (उदयाः) अ, ए, च, त, य । ( इतिपंच) उदाहरण यथा ७४६४९६)१८५८४१ ९८४१९८२ ३६५५२६ २०७३६ ३६ १५८०६६ १४१४७२ ५७६) १६५२४ (२८ ५०७४ ४६०८ ४६६ ३६ www.kobatirth.org १०६ - ७२ १७ Acharya Shri Kailassagarsuri Gyanmandir १ लब्धोयुगो गतौ १७ परिवृतयोगताः २८ वर्षाणिगतानि १२ मासागता ३४ शेष = दिनानि गतानि १८५८४१८ ३ घटिका ८ वार २ नित्या २६ तत्त्व ३४ अहर्गण = १८५८४१८ ÷ ५ = लब्धि + शेप ३ शेषमिता घटिकाः अहर्गण = १८५८४१८÷९ = ल+शेष ८ वासराः अहर्गण = १८५८४१८ : १६ = ल+शेष २नित्ये अहर्गण = १८५८४१८ : ३६ = ल+शेष २६ तवानि वाराक्षरमथो वक्ष्ये नववर्गाद्यवर्णकान् । अऌकचटतपयशा नित्यं त्वेवं विनिर्दिशेत् ॥ नववारा इति ज्ञेया नवनाथात्मकाः क्रमात् । मासे मासे तु वाराणां चतुरावृत्तयो भवेत् ॥ For Private and Personal Use Only
SR No.034160
Book TitleVidyopasna
Original Sutra AuthorN/A
Author
PublisherHimmatram Yagnik
Publication Year1987
Total Pages141
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy