SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११९ अत्र युगादीनाम् प्राप्तिर्लब्धिसंख्यातः । किन्तूदय (घटिका ) नाथ ( वासरः) तवाक्षर नित्यानामकृतेऽहर्गण एव भाग्यः । भाजकास्तु ५ | ९ | ३६ | १६ मिताः । शेष मितमुदयादीनि । युगपरिवृत्ति वर्षानामतत्त्वस्यश्च गणनं अकारादि अकारान्त षट्त्रिंशत् वर्णाः । मासाः अकारादि षोडश स्वराः । दिनसाधन मासशेष संख्यात । क्षकारादि षोडश स्वराः । दिनसाधनं गासशेष संख्यातः । अकारादि पत्रिंशत् मासशेष संख्या ३६ तौऽधिके षत्रिशन्द्रिः क्ते शेषमितं । ९अ + कादिमावसाना २५ यकारादि क्षान्ताः । * षोडशनित्या नामानि यथा कामेश्वरी, भगमालिनी, नित्यक्लिन्ना, भेरुण्डा, वहूनिवासिनी, महावज्रेश्वरी, शिवदूति त्वरिता, कुलसुन्दरी, नित्या, नीलपताका, त्रिजया, सर्वमङ्गला, ज्वालामालिनी, चित्रा, षोडशी ( मद्दानित्या ) इति || तत्त्वदिनानि शिव, शक्ति, सदाशिव, ईश्वर, शुद्धविद्या, माया, कला, अविद्या, राग, काल, नियति, पुरुष, प्रकृतिः, अहंकार, मन, बुद्धि, त्वक्कू, चक्षु, त्र, जिहा, घ्राण, वाकू, पाणि, पाद, पायु, उपस्थ, शब्द, स्पर्श, रूप, रस, गन्ध, आकाश, वायु, अग्नि, सलिल, पृथ्वी ॥ इति ॥ 4 * "अत्र नित्याः षोडशः " इति प्रसिद्धम् । अतः नित्योंनयनाऽहर्गणस्य षोडशमितो भाजकः इति कथितमस्ति । परंतु तन्न साध्विती मनमतं । कामेश्वर्यादि चित्रान्ता ततः चित्रादि कामेश्वर्यन्तः नित्याक्रमः इत्युपक्तं । अतः १५ + १५ नित्यानामकृते त्रिशमितौ भाजकः एव समिचीनम् । परमानंद तंत्रेऽयमेव संख्याको भाजको गृहीतोऽस्ति | ( चतुर्दशपटले श्लोक) षोडशी नित्या पूजायांमुक्ता । "अ" रुपा । अत्र तु नित्यानयने अकारादि अ, आ... अं पर्यन्ताः पञ्चदश स्वराः । क्रमोत्क्रमेणग्राह्या । For Private and Personal Use Only
SR No.034160
Book TitleVidyopasna
Original Sutra AuthorN/A
Author
PublisherHimmatram Yagnik
Publication Year1987
Total Pages141
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy