________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२१
घटिकाश्चाथ विशेयाः षष्टिसंख्या दिने दिने ।
पञ्चाशन्मातृकायाश्च विभागः पञ्चधा भवेत् ॥ 'अह च तयनामानो वर्गाः संपद्यते ततः । (ङ्कार रहिता) यस्मिन् दिने तु यो वणों ज्ञात्वा तद्घटिकोदयम् ।। तदादिगणयेधिमानाद्यवर्ग जपेत् पुनः ।। तारत्रयं मूलविद्यां वर्षमासदिनोदयात् ॥ (अथ चतुरंगक्रम).
संयोज्य-चतुरङ्गाख्यो विधिरेषः सुमिद्धिदः ।। वारश्च घटिका चैव दिननित्ये तथैव च । वर्षमासयुगश्चान्ते परिवृत्तिरिति क्रमात् ।। अष्टाङ्गक्रमसंयोगो भृग्वाद्यः समुपासितः ।
जपार्चनविधौ ज्ञेया शक्तयोऽष्टौ सुसिद्धिदाः ।। शेष संज्ञा वारनामानि तंत्रान्तरे वारनामानि
प्रकाशानन्दः प्रहलादानन्दनाथः विमर्शानन्दः सकलानन्दनाथः आनन्दानन्दः कुमारानन्दनाथः ज्ञानानन्दः वसिष्ठानन्दनाथः सत्यानन्दः क्रोधानन्दनाथः पूर्णानन्दः सुरानन्दनाथः स्वभावानन्दः ध्यानानन्दनाथः प्रतिभानन्दः बोधानन्दनाथः
सुभगानन्दः शुकानन्दनाथः अहर्गणे नवभिर्भक्ते. शेषे अ नामा वारः । वा प्रकाशानंद वारः । एवमग्रेऽपि प्रकृतोदाहरणे ३ शेषे च संज्ञकः ज्ञानानन्द
1
• ram or ur , v
44 4 4
For Private and Personal Use Only