SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्रं कल्पलता न्या० १ ॥ १० ॥ XXXXX www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ श्रीमद्भगवन्महावीरदेवस्य पञ्चानुपूर्व्या आसन्नोपकारित्वेन षट् कल्याणकानि श्री भद्रबाहुखा मी वर्णयतिते णं काले णं, तेणं समए णं, समणे भगवं महावीरे पंचहत्युत्तरे होत्था, तं जहाहत्थुत्तराहिं चुए चुइत्ता गब्भं वक्ते । १ । हत्थुत्तराहिं गभाओ गन्धं साहरिए । २ । हत्थुत्तराहिं जाए । ३ । हत्थुत्तराहिं मुंडे भवित्ता आगाराओ अणगारिअं पवइए । ४ । हत्थुचराहिं अनंते, अणुत्तरे, निवाघाए, निरावरणे, कसिणे, पडिपुण्णे केवलवरनाण- दंसणे समुन्ने | ५ | साइणा परिनिब्रुए भयवं । ६ । व्याख्या - "ते णं काले णं” 'ते' इति प्राकृतत्वात् तस्मिन् काले अवसर्पिण्याः चतुर्थारक लक्षणे तस्मिन् समये तद्विशेषे, ग्रस्मिन् समये भगवान् श्रीमहावीरदेवो देवानन्दायाः कुक्षौ दशमलोकलः पुष्पोत्तरविमानमस्कारोऽर्थावहः, कथमिति ?, उदाहरणम्-यथैकस्य आबकस्य पुत्रो धर्म नाश्रयति सोऽपि श्रावकः कालगतः, स व्यवहाराहत एवमेव विहरति । अन्यदा तेषां (श्रावकजनानां ) गृहसमीपे परिव्राजक आवासितः, स तेन समं मैत्री करोति, अन्यदा भणति-आनय निरुपहतं अनाथमृतकं यतरत्वां ईश्वरं करोति, तेन मार्गितं लब्ध उद्घो मनुष्यः, स श्मशानं नीतः, यच तत्र प्रायोग्यं । स च दारकः पित्रा शिक्षितो नमस्कारं भणितश्र - यदा विमीयास्तदैनं पठेः, विधैषा, स तस्य मृतकस्य पुरतः स्थापितः, तस्य च मृतकस्य हस्तेऽसिर्दत्तः, For Private and Personal Use Only सार्थो नव कारमत्रः तत्फले दृष्टान्ताच्च । ॥ १० ॥
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy