SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra CXOX CXCX X-X2-XXXXX-X www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धोमध्यग्रामान् विना गजेन्द्रपदादि गिरेः मेखलास्थितानां षट्सु दिक्षु गमनागमनेन पञ्चकोशावग्रहः । यच अनन्तरं विदिक्षु इत्युक्तं तत् व्यावहारिक - विद्गिपेक्षया, भवति हि ग्रामो मूलग्रामात् आग्नेय्यादिविदिक्षु नैश्चयिकविदिक्षु च एकप्रदेशात्मकत्वात् न गमागमसंभवः, अटवीजलादिना व्याघाते तु त्रिदिको द्विदिक्क एकदिको वा अवग्रहो भावनीयः ॥ इति द्वितीया सामाचारी ॥ २ ॥ अथ तृतीयां नित्योदकनदीलङ्घनरूपां सामाचारीं प्राह वासावासं पज्जोसवियाणं कप्पड़ निग्गंथाण वा निग्गंधीण वा सबओ समंता सक्कोसं जोयणं भिक्खायरियाए गंतुं पडिनियत्तए ॥ १० ॥ जत्थ नई निच्चोयगा निच्चसंदणा, नो से कप्पइ सओ समंता सकोसं जोयणं भिक्खायरियाए गंतुं पडिनियत्तए ॥ ११ ॥ एरावई कुणाला, जत्थ चक्किया सिया एवं पायं जले किच्चा एवं पायें थले किच्चा, एवं चक्किया एवं णं कप्पइ सओ समता सकोसं जोयणं गंतुं पडिनियत्तए ॥ १२ ॥ एवं च नो चक्किया, एवं से नो कप्पइ सबओ समंता सक्कोसं जोयणं गंतुं पडिनियत ॥ १३ ॥ (३) व्याख्या - "वासावासं पजोसवियाणं" वासावासं पर्युषितानां निर्ग्रन्थानां निर्ग्रन्थीनां वा भिक्षानिमित्तं For Private and Personal Use Only -*-*
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy