SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir COM तृतीयचतुर्थ कल्पसूत्र एतादृशीं नदी लङ्गितुं पञ्चक्रोशान् गन्तुं प्रत्यागन्तुं च कल्पते । कीदृशी नदी? । नित्योदका नित्यस्तोकजला । कल्पलता पुनः नित्यस्यन्दना-निरंतरसततवाहिनी, 'तो' इति ततः तस्य साधोः कल्पते । कया सदृशी?, इत्याह-एरावतीव्या०९ नानी नदी कुणालानामनगयां द्विक्रोशं सदा वहति, तादृशी नदी लवितुं कल्पते । कथं? । स्तोकजलत्वात् यत्र सामाचायौं ॥२४५॥ चकिया शक्नुयात् सिया यदि लङ्घनविधिं आह-एक पादं जले जलमध्ये कृत्वा निक्षिप्य एकं च पादं लस्थले आकाशे कृत्वा द्वाभ्यां पादाभ्यां अविलोडयन् गन्तुं शक्नुयात् , तदा तत्परतः स्थितग्रामादौ भिक्षाचर्या XI कल्पते, नान्यथा । एकं पादं जलान्तः क्षिपति, द्वितीयं च पादं जलात् उपरि उत्पाटयति तदा कल्पते । यन्त्र च जलं विलोज्यते तत्र गन्तुं च न कल्पते इत्यर्थः । यत्र च न शक्नुयात् गत्वा प्रत्यागन्तुं तत्र न गच्छेत् । यत्र जाधं यावत् जलं स दकसंघट्टः १, नाभिं यावत् जलं स लेपः २, तत्परतो लेपोपरि ३ ततः ऋतुबद्धे काले भिक्षाचर्यायां यत्र त्रयोदकसंघद्याः, वर्षासु च सप्त भवेयुः तत्र क्षेत्रं न उपहन्यते, चतुरादिभिश्च तैः अष्टादिभिश्च तैः उपहन्यते, ते च ऋतुबद्धे गतागतेन षट् वर्षासुचतुर्दश १४ स्युः, लेपश्चैकोऽपि क्षेत्र उपहन्ति, लेपोपरि तु किं वाच्यं? तथा यदि चतुरो मासान् एकद्विव्यादिदिनान् वा उपोषितः स्थातुं न शक्नोति, तदा जघन्यतोऽपि पूर्व क्रियमाणनमस्कारसहितादेः पौरुष्यादितपोवृद्धिं कुर्यात् इति ॥ इति तृतीया सामाचारी ॥३॥ ॥२४५॥ अथ साधूनां परस्परदानरूपां चतुर्थी सामाचारी प्राहवासावासं पजोसवियाणं अस्थगइयाणं एवं वृत्तपुवं भवइ-'दावे भंते !', एवं से कप्पइ XXXXXXXXXXXX For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy