SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir ३ श्रीसंभवनाथतीर्थङ्कर-श्रीमहावीरपोः अन्तरं २ श्रीअजितनाथतीर्थङ्कर-श्रीमहावीरयोः अन्तरं त्रिंशत्सागरोपमकोटिलक्षाः। परं कीदृशाः। द्विच- पञ्चाशत्सागरोपमकोटिलक्षाः। परं कीदृशाः। द्वित्वारिंशत्सहस्रः त्रिभिः सार्धाष्टमासैश्च ऊनाः, चत्वारिंशत्सहस्रः विभिर्वर्षेः सार्धाष्टमासैश्च ऊनाः, ततः परं (९८०) वर्षेः पुस्तकारूढः ॥ २१॥ ततः परं (९८०) वर्षेः पुस्तकारूढः॥ २२ ॥ श्रीसंभवनाथजीके और श्रीमहावीरस्वामिके ४२ हजार ३ वर्ष श्री अजितनाथजीके और श्रीमहावीरस्वामिक ४२ हजार ३ वर्ष और ॥ मास म्यून तीस लाख कोड सागरोपमका अन्तर है, और ८॥ मास न्यून ५० लाख कोद्ध सागरोपमका अन्तर है, उसके बाद ९८० वर्षे सिद्धाना लिले गये ॥ २१॥ उसके बाद ९८० वर्षे सिद्धान्त लिखे गये ॥ २२ ॥ १ श्रीआदिनाथतीर्थङ्कर-श्रीमहावीरयोः अन्तरं एका सागरोपमकोटाकोटिः। परं कीदशी। द्विचत्वारिंशत्सहस्रैः त्रिभिः वः सार्धाष्टमासैश्च ऊना, ततः परं (९८०) वर्षेः पुस्तकारूढः॥ २३ ॥ ॥ इति चतुर्विशतितीर्थकराणां त्रयोविंशत्यन्तराणि ।। श्रीआदिनाथजीके और श्रीमहावीरस्वाभिके ४२ हजार ३ वर्ष और ८॥ मास न्यून एक कोटिकोटि सागरोपमका अन्तर है, उसके। बाद ९८० वर्षे सिद्धान्त लिखे गये ॥ २३ ॥ये २४ तीर्थकरोंके २३ आंतरे ॥ prunnerunaunungunmarwarenes ह इति तीर्थङ्कराणामन्तराणि ॥ AriNOIL aronvarwwwand For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy