SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं कल्पलता व्या०७ ॥१९॥ XXXXX ७ श्रीसुपार्श्वतीर्थङ्कर-श्रीमहावीरयोः अन्तरं एक" ५ श्रीसुमतिनाथतीर्थकर-श्रीमहावीरयोः अन्तरं तीर्थकुराणां सागरोपमकोटिसहस्रं । परं तत् कीदृशं । द्विचत्वा- एकं सागरोपमकोटिलक्षं । परं तत् कीदृशं । द्विच अन्तरकाल: रिंशत्सहस्रः त्रिभिः सार्धाष्टमासैश्च ऊन, ततः त्वारिंशत्सहस्रैः त्रिभिवर्षेः सार्धाष्टमासैश्च ऊनं, परं (९८०) वर्षेः पुस्तकारूढः॥१७॥ ततः परं (९८०) वर्षेः पुस्तकारूढः ॥१९॥ | श्रीसुपार्श्वनाथजीके और श्रीमहावीरस्वामिके ४२ हजार ३ वर्ष श्रीसुमतिनाथजीके और श्रीमहावीरस्वामिके ४२ हजार ३ वर्ष |और ८॥ मास न्यून एक हजार कोड सागरोपमका अन्तर है, और ८॥ मास न्यून एक लाख कोड सागरोपमका अन्तर है, उसके | उसके बाद ९८० वर्षे सिद्धान्त लिखे गये ॥१७॥ बाद ९८० वर्षे सिद्धान्त लिखे गये ॥१९॥ ६ श्रीपद्मप्रभतीर्थङ्कर-श्रीमहावीरयोः अन्तरं दश- ४ श्रीअभिनन्दनतीर्थङ्कर-श्रीमहावीरयोः अन्तरं सागरोपमकोटिसहस्राः। परं कीदृशाः ? । द्विचत्वा- दशसागरोपमकोटिलक्षा।परं कीदृशाः। द्विचत्वारिंशत्सहस्रः बिभिर्वः सार्धाष्टमासैश्च ऊनाः, ततः रिंशत्सहस्रः त्रिभिवर्षेः सार्धाष्टमासैश्च ऊनाः, ततः परं (९८०) वर्षेः पुस्तकारूढः ॥१८॥ परं (९८०) वर्षेः पुस्तकारूढः॥२०॥ | श्रीपनप्रभस्वामिके और श्रीमहावीरस्वामिके ४२ हजार ३ वर्ष श्रीअभिनन्दनजीके और श्रीमहावीरस्वामिके ४२ हजार ३ वर्ष ॥१९॥ और ८॥ मास न्यून दश हजार क्रोड सागरोपमका अन्तर है,, और ८॥ मास न्यून दश लाख कोड सागरोपमका अन्तर है, उसके। उसके बाद ९८० वर्षे सिद्धान्त लिखे गये ॥१८॥ बाद ९८० वर्षे सिद्धान्त लिखे गये ॥२०॥ For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy