________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं XI अथ श्रीआदिनाथस्य पञ्चकल्याणकानि कथ्यन्ते । तत्र श्रीआदिनाथस्य त्रयोदश भवाः प्रथम कथ्यन्ते । आदिकल्पलता धण १ मिहुण २ सुर ३ महत्वल ४ ललियंग य ५ वयरजंघ ६ मिहुणो अ सोहम्म ८ विजू ९ अचू य १०1* नाथस्य व्या०७ चक्की ११ सबठ्ठ १२ उसमे अ १३ ॥१॥ जम्बूद्वीपे पश्चिममहाविदेहक्षेत्रे सुप्रतिष्ठितनामनगरे प्रियङ्कर- त्रयोदश
ISIनामा राजा राज्यं करोति । तत्र नगरे धनसार्थवाहः, स एकदा वसन्तपुरे गमनाय साथ मीलयति स्म । तदा ॥१९१॥
मवाः श्रीधर्मघोषसूरयोऽपि वसन्तपुरे गन्तुकामा धनसार्थवाहं पृच्छन्ति मा । धनसार्थवाहेन प्रोक्तं-“आगच्छन्तु।" तस्मिन् प्रस्तावे केनचित् आम्रफलानि सार्थवाहस्य अग्रे दौकितानि । ततः तानि धनसार्थवाहेन सूरीणां दातुं प्रारब्धानि । ततो गुरुभिः ४२ द्विचत्वारिंशत् आहारस्य दोषाः प्ररूपिताः। "एतानि सचित्तानि फलानि, ततः साधुभिर्न गृह्यन्ते ।" इत्युक्त्वा न गृहीतानि । ततो धर्मघोषसूरयः सार्थेन सह चलिताः। वर्षाकाले वृष्टियोगात् सार्थो मार्गे स्थितः । बहुभिः दिनैः शम्बलं क्षीणं, ततो लोकाः पुष्पफलादिना आजीविका कुर्वन्ति । श्रीधर्मघोषसूरयस्तु एकान्ते धर्मध्यानं कुर्वन्तः तिष्ठन्ति । ततो बहुवर्षाकाले गते धनसार्थवाहेन पश्चिमरात्री साधवः स्मृताः-"अरे! अदव्यां तिष्ठतां बहुदिनानि जातानि, शम्बलं सर्वेषां क्षीणं । ततो न कोऽपि तेषां आहारदाता, न च ते सचित्तं पुष्पफलादि गृह्णन्ति । ततः कथं ते प्राणवृत्तिं कुर्वन्ति । मया तु सार्थे गृहीताः, परं न तेषां चिन्ता कृता । अथ कथं तेषां मुखं दर्शयामि।" (इति) लजितोऽपि प्रभाते साधूनां वन्दनार्थे गतः । साधुगुणान् दृष्ट्वा, धर्मोपदेशं श्रुत्वा अपराधं क्षामयित्वा, आहारार्थ निमच्य खस्थाने
For Private and Personal Use Only