SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrum.org Acharya Shri Kailassagarsuri Gyanmandit * * * * * ११ श्रीश्रेयांसतीर्थङ्कर-श्रीमहावीरयोः अन्तरं एकं ९ श्रीसुविधिनाथतीर्थङ्करः-श्रीमहावीरयोः अन्तरं सागरोपमं शतं पञ्चपष्टिलक्षाः (१५) चतुरशीतिसह-दश सागरोपमकोट्यः । परं ताः कीदृश्यः। द्विच साश्च वर्षाणि, ततः परं (९८०) वर्षेः पुस्तकारूढः ॥१३॥ त्वारिंशत्सहस्रैः त्रिभिः सार्धाष्टमासच ऊनाः, श्री श्रीश्रेयांसनाधजीके और श्रीमहावीरस्वामिके एकसौ १००१ ततः परं ९८० वर्षेः पुस्तकारूदः ॥ १५ ॥ 1 सुविधिनाथजीके और श्रीमहावीरस्वामिके ४२ हजार ३ वर्ष सागरापम ६५ लाख ८४ हजार वर्षका अन्तर है, उसके बाद ९८० और ॥ माम न्यून दश कोटि सागरोपमका अन्तर है, उसके वाव | वर्ष सिद्धान्त लिखे गये ॥१३॥ १९८० वर्ष सिद्धान्त लिखे गये ॥१५॥ ......................... श्रीशीतलनाथतीर्थकर-श्रीमहावीरयोः अन्तरं ८श्रीचन्द्रप्रभखामितीर्थकर-श्रीमहावीरयोः अन्तरं एका सागरोपमकोटी। परं सा कीदृशी ? | द्विचत्वा-एक सागरोपमकोटीशतं । परं कीदृशं तत् । द्विचरिंशत्सहस्रैः त्रिभिः सार्धाष्टमासैश्च ऊना, ततः स्वारिंशत्साहस्रः त्रिभिः वर्षेः सार्धाष्टमासैश्च ऊनं परं (९८०) वर्षेः पुस्तकारूढः ॥१४॥ ततः परं (९८०) वषैः पुस्तकारूढः ।। १६॥ | श्रीशीतलनाथ के और श्रीमहावीरस्वामिके ४२ हजार ३ वर्ष श्रीचन्द्रप्रभस्वामिके और श्रीमहावीरस्वामिके ४२ हजार ३ वर्ष और ८॥ मास न्यून एक क्रोड सागरोपमका अन्तर है, उसके बाद और ॥ मास न्यून एकसो क्रोड सागरोपमका अन्तर है, उसके ९८० च सिद्धान्त लिखे गये ॥१४॥ बाद ९८० वर्षे सिद्धान्त लिखे गये॥१६॥ * * * * * * For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy