SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्प ० २९ www.kobatirth.org इकारस सया वेवियाणं, छसया रिउमईणं, दस समणसया सिद्धा, वीसं अजियातया सिद्धा, अट्टमसया विउलमईणं, छसया वाईणं, बारस सया अणुत्तरोववाइयाणं ॥ १६६ ॥ पासस्स णं अरहओ पुरिसादाणीयस्स दुविहा अंतगडभूमी हुत्था, तं जहा-जुगंतगडभूमी परियायंतगडभूमी य, जाव चउत्थाओ पुरिसजुगाओ जुगंतगडभूमी, तिवासपरिआए अंतमकासी ॥ १६७ ॥ Acharya Shri Kailassagarsuri Gyanmandir एतस्य आलापकस्य अर्थस्तु सुगम एव, पूर्वमपि व्याख्यातश्च । परं अर्थयोजनामात्रत्वं प्रदश्यते - " पासस्स णं अरहओ" श्रीपार्श्वनाथस्य अष्टौ गणा एकवाचनिकायतिसङ्घा अभूवन्, अष्टौ च गणधराः, तेषां गणानां नायकाः सुरयोऽभूवन् । आवश्यके तु दश गणधरा उक्ताः, इह स्थानाङ्गे च अष्टौ ततो द्वौ सप्तमाष्टमगणघरी अल्पायुष्कत्वात् नोक्तौ इति संभाव्यते । यतः श्रीपार्श्वनाथचरित्रे दशगणधर सम्बन्धेषु सताष्टमगणधरौ जय १ विजय २ नामानौ श्रावस्ती नृपपुत्रौ रात्रौ तथाविधखनविशेषोपलम्भनेन स्वकीयं आयुः अल्पं ज्ञात्वा, दीक्षां जगृहतुरिति । गणधरनामानि यथा - शुभः १ आर्यघोषः २ वाशिष्ठः ३ ब्रह्मचारी ४ सोमः ५ श्रीधरः ६ वीरभद्रः ७ यशः ८ इति । पुनः श्रीपार्श्वनाथस्य आर्यदिन्नप्रमुखाः षोडशभ्रमणसहस्राः (१६००० ) अभूवन् । पुनः श्रीपार्श्वनाथस्य पुष्पचूलाममुखा अष्टत्रिंशत् आर्यासहस्राः (३८०००) अभूवन् । पुनः श्रीपार्श्वनाथस्य For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy