SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org भगवतः तप:संकलना पसर्गाः संपूर्ण संस्कृताभ्यां नासा मासा: १२ तयोः । कल्पसूत्रं कर्णकीलकखरूपं ज्ञात्वा, खरकवैद्याय प्रोक्तं । ततो द्वाभ्यां मिलित्वा, कर्णकीलकमान्ते अम्लिकावृक्षशाखायां कल्पलता च दुकूलदवरको यध्वा, समकालं मुक्ती, कीलकी निर्गतौ । कापि सण्डासकाभ्यां कर्षितौ इति लिखितमस्ति । व्या० ५/कापि अन्यप्रकारेणापि । प्रभुणा च राटिर्मुक्ता, पर्वतो द्विधाऽभवत् । वडग्रामे श्राद्धौ द्वौ, ताभ्यां प्रभुपादक चक्राते । ततः प्रभुः नीरोगो जातः । गोपः सप्तम्यां नारक्यां गतः, सिद्धार्थखरको देवलोकं गतो। ॥१४५॥ एषु उपसर्गेषु जघन्येषु कटपूतनाकृतं शीतं १, मध्यमेषु कालचक्रं २, उत्कृष्टेषु कर्णशल्योद्धारः३॥ इति उपसर्गाः संपूर्णाः ।। अथ श्रीभगवतः तपोदिनमानं शिष्यव्यामोहटालनार्थं वार्तिक-संस्कृताभ्यां लिख्यते-छमासी १ तस्याः मासाः६, चउमासी ९ तासां मासाः ३६, त्रिमासी २ तयोर्मासाः ६ बेमासी ६, तासां मासाः १२, एकमासी १२ तासां मासाः १२, अर्धमासी ७२ तासां मासाः ३६, दौढमासी २ तयोर्मासाः३, अढाईमासाः २तयो साः ५, छम्मासीपंचदिनोन १ तस्या मासाः ५ दिन २५, छठ २२९ तेषां मास १५ दिन ८, एकभद्रप्रतिमा तस्या दिन २, एकमहाभद्रप्रतिमा तस्या दिन ४, एक सर्वतोभद्रप्रतिमा तस्या दिन १०, एकरात्रिकी प्रतिमा:-त्रिदिवसकीः प्रतिमाः १२ [अष्टमभक्तेन एकैकां चरमरजनीनिष्पन्नामिति] तासां मास १ दिनानि ॥ अथ सर्वे तपोमासा १३७ दिन २५ दिनानां मासकरणे मास १ दिन २५ सर्वतपो मासमीलने मास १३८ दिन २५ पारणानां मासा ११ दिनानि [दीक्षादिन १] २० तपसः पारणमासानां दिनानां च तपसो *6XXXXXXXXX ॥१४५॥ For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy