SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagersuri Gyanmandir कल्पसूत्र कल्पलता व्या०३ ॥६८॥ एवं चतुर्दशचतुर्दश-सहस्रनदीपरिवारसहिता रक्ता १ रक्तवती च २ ऐरावतक्षेत्रसम्बन्धिनी (२८), पुनः अष्टा-IXI समुद्रखमविंशत्यष्टाविंशतिसहस्रनदीपरिवारसहिता रोहिता १ रोहितांशा २ हैमवतक्षेत्रसम्बन्धिनी, (५६), पुनः षट्- वर्णनम्११ सपश्चाशत्षट्पञ्चाशत्सहस्रनदीपरिचारसहिता सुवर्णकूला १ रूप्यकूला २ च ऐरण्यवतक्षेत्रसम्बन्धिनी (११२), पुनः षट्पञ्चाशत्पटपञ्चाशत्सहस्रनदीपरिवारसहिता हरिकान्ता १ हरिसलिला २ च हरिवर्षक्षेत्रसम्बन्धिनी (११२), पुनः षट्पश्चाशत्षट्पश्चाशत्सहस्रनदीपरिवारसहिता नरकान्ता १ नारीकान्ता २ च रम्यकक्षेत्रसम्बधिनी (११२), पुनः पश्चलक्षद्वात्रिंशत्सहस्र (५३२०००) नदीपरिवारसहिता सीता १ सीतोदा २ च महाविदेहक्षेत्रसम्बन्धिनी, एवं सर्वा अपि मिलिताः चतुर्दशलक्षाः षट्पश्चाशत्सहस्राश्च (१४५६०००) भवन्ति। । समुद्रदर्शनात् भगवान् समुद्रवत् गम्भीरो भावी । अत्र शिष्यः माह-मनु-सूत्रमध्ये क्षीरोदधिः प्रोक्तः, तत्र तु नानाविधकल्लोलनदीवेलादीनां कथं सम्भवः, तत्र तेषामभावात् ? उच्यते-यद्यपि क्षीरोदसमुद्रः प्रोक्तः, तथापि लवणसमुद्र एव संभाव्यते, परं क्षीरोदसदृश इव, अन्यथा कल्लोलवेलानां असङ्गतिः स्यात् ॥ इति एकादशसमुद्रखमविचारः ॥ ११ ॥ ॥६८॥ अथ द्वादशे वने त्रिशला क्षत्रियाणी देवविमानं पश्यति, तत्स्वरूपं आहतओ पुणो तरुणसूरमंडलसमप्पहं दिप्पमाणसोभं उत्तमकंचणमहामणिसमूहपवरतेयअट्ठ For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy