SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 1-01-01 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सहस्सदिप्पंतनहप्पईवं कणगपयरलंबमाणमुत्तासमुज्जलं जलं दिवदामं ईहावि (मि) गउसभतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरसंसत्तकुंजरवणलयप उमलयभत्तिचित्तं गंधवोपवजमाणसं पुण्णघोसं निचं सजलघणविउलजलहरगज्जियसद्दाणुणाइणा देवदुंदुहिमहार वेणं सयलमवि जीवलोयं पूरयंतं, कालागुरुपवरकुंदुरुक्क तुरुक्कडज्झतधूववासंगउत्तममघमघंतगंधुछुयाभिरामं निश्चालोयं सेयं सेयप्पभं सुरवराभिरामं पिच्छइ सा साओवभोगं वरविमाणपुंडरीयं १२ ॥ ४४ ॥ व्याख्या- "तओ पुणो तरुणसुरमंडलत्ति" ततः = एकादशखमानन्तरं त्रिशला क्षत्रियाणी द्वादशे खमे एवंविधं विमानपुण्डरीकं = प्रधानविमानं पश्यति । किंविशिष्टं विमानम् ? । “ तरुणेत्ति" तरुणसूरमण्डलेन=नवसूर्यबिम्बेन समा प्रभा यस्य तत् । पुनः किंविशिष्टं विमानम् ? । दीप्यमानशोभम् । पुनः किंविशिष्टं विमानम् ? । " उत्तमेत्ति” उत्तमकांचनमहामणिसमूहैः प्रवराणां 'तेअत्ति' तेकन्ते=गच्छन्ति आधारभावं इति तेकाः, “लिहादित्वादचि,” यद्वा त्रायन्ते पतत् गृहं इति श्रेयाः यप्रत्यये स्तम्भाः तेषां अष्टोत्तरसहस्रेण (१००८) दीप्यमानं सत् नभः प्रदीपयति = प्रकाशयति यत् । पुनः किंविशिष्टं विमानम् ? । “कणगेत्ति" । कनकप्रतरेषु For Private and Personal Use Only XXX0-00
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy