SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (अथ तृतीयं व्याख्यानम् ॥ अथ पूर्व प्रथमवाचनायां पंचपरमेष्ठिनमस्कार व्याख्यातं श्रीमहावीरदेवस्य संक्षेपवाचनया कृत्वा षटकल्याणकानि व्याख्यातानि, द्वितीयवाचनायां श्रीमहावीरदेवस्य च्यवनकल्याणकं दश आश्चर्याणि गर्भापहारकल्याणकं च व्याख्यातानि । तथा शैवशास्त्रोक्तानि मांधाताचक्रवर्तिप्रमुखानि संबंधानि व्याख्यातानि॥ अथ तृतीयवाचनायां यस्यां रात्री हरिणैगमेथिदेवेन गर्भापहारः कृतः। तदा किं जातम् ! तदाहजं रयर्णि च णं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओ तिसलाए खत्तिआणीए वासिट्ठसगुत्ताए कुच्छिसि गन्भत्ताए साहरिए, तं रयणिं च णं सा देवाणंदा माहणी सयणिज्जसि सुत्तजागरा ओहीरमाणी २ इमेयारुवे उराले कल्लाणे सिवे धन्ने मंगल्ले सस्सिरीए चउद्दस महासुमिणे तिसलाए खत्तियाणीए हडेत्ति पासित्ताणं पडिबुद्धा, तं जहा-गय० गाहा ॥ ३१ ॥ For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy