SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मान्धान कल्पसूत्रं कल्पलता व्या०२ कथा ततः इन्द्रेण स्त्रीरूपं कृत्वा, स्तन्यपानं कारितम् । क्रमेण वर्धमानो मान्धाता नाम राजा जातः इत्यादयो अनेके एवंविधा व्यतिकराः संति, ततो न जैनानां उपहासः कार्यः॥ * ॥ इति मान्धाताराजोत्पत्तिकथानकम् ॥ ॐ श्रीकल्पसूत्रस्य द्वितीयं व्याख्यानं परं अतिवृहत्तरं तेन सति चेलासद्भावे एतत् सर्व वाच्यम् । वेलाया अभावे गर्भापहारवक्तव्यता तृतीयव्याख्याने आदौ वाचयित्वा पश्चात् चतुर्दश स्वप्ना व्याख्यातव्याः॥ व्याख्यानं कल्पसूत्रस्य, द्वितीयं सुगम स्फुटम् । शिष्यार्थ पाठकाश्चक्रुः, समयादिमसुन्दराः ॥ १ ॥ ॥४९॥ M MMMMWM 1 इति श्रीकल्पसूत्रस्य द्वितीयं व्याख्यानं श्रीसमय सुन्दरोपाध्यायविरचितं सम्पूर्णम् ॥ ॥४९॥ -- For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy