SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र कल्पलता व्या०३ वासगृहवर्णनम् ॥५०॥ XXOXOXOXOXXXXX व्याख्या-"जं रयर्णि” यस्यां रजन्यां रात्रौ सः श्रमणो भगवान् महावीरो देवानन्दायाः कुक्षितः त्रिशलायाः कुक्षौ गर्भत्वेन संहृतः, तस्यां रात्रौ सा देवानन्दा ब्राह्मणी शयनीये "सुत्तजागरा ओहीरमाणी"* ईषन्निद्रां गच्छन्ती प्रचलानाम्नी तृतीयनिद्रां प्राप्नुवन्ती, एतान् एतद्रूपान् अग्रे व्याख्यास्यमानान् शिवादिविशेषणोपेतान् पूर्वव्याख्यातार्थान् त्रिशला क्षत्रियाणी हृतान् दृष्ट्वा प्रतिबुद्धा जागरिता। तान् कान् । गजवृषभादीन् पूर्व व्याख्यातान् । पुनः तस्यां रात्री किं जातम् ? तदाह जं रयणिं च णं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओ तिसलाए खत्तिआणीए वासिद्धसगुत्ताए कुच्छिसि गब्भत्ताए साहरिए, तं रयणिं च णं सा तिसला खत्तिआणी तंसि तारिसगंसि वासघरंसि अभितरओ सचित्तकम्मे बाहिरओ दूमिअघट्ठमढे विचित्तउल्लोअचिल्लियतले मणिरयणपणासिअंधयारे बहुसमसुविभत्तभूमिभागे पंचवन्नसरससुरभिमुक्कपुप्फपुंजोवयारकलिए कालागुरुपवरकुंदुरुकतुरुक्कडझंतधूवमघमघतगंधुद्धयाभिरामे सुगंधवरगंधिए गंधवटिभूए। व्याख्या-"जं रयणिं त्ति” पुनः यस्यां रात्रौ स श्रमणो भगवान् महावीरो देवानन्दायाः कुक्षितः त्रिशला Ko KeXXXXXXXXXX For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy