SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ धम्मकहा 2014 (४) रेवदीराणीकहा गुत्ताचारियस्स पासत्थो एगो खुल्लओ उत्तरमहुराए गंतुं उज्जुदो। पुच्छिदं च तं-कस्स किं समायारो वत्तव्यो ? गुत्ताइरिएण वुत्तं-सुव्वदमुणि वंदिय वरुणरायस्स रेवदीराणीआ आसीवादं कहउ। तिण्णिवारं पुच्छिदं । उत्तरं दु एगमेव । तदा खुल्लएण चिंतिदं किं कारणं जं-भव्वसेणाइरियस्स अण्णमणिगणस्स य किंचि वि समायारो ण कहिदो। मणम्मि एवं चिंतिय सो तत्थगदो। सुव्वदमुणिं णमिय सो तस्स वच्छलेण पुट्ठो जादो। तदणंतरं भव्वसेणस्स वसदिगाए गदो। तेण मुणिणा वत्ता ण कदा। खुल्लओ भव्वसेणेण सह उच्चारपस्सवणसुद्धीए गदो। खुल्लएण विकिरियाए अग्गमग्गो हरिदकोमलतिणबीजेण आच्छादिदो। तं दिट्टण आगमे दु सव्वण्हुणा एदे जीवा इदि भणिदा तहावि तस्सुवरि पादमद्दणेण णिग्गदो। उच्चारसमए विकिरियाए कुण्डिगाजलं सोसिय खुल्लएण कहिदं-भंते! कुण्डियाए जलं णत्थि । एत्थ कत्थ वि जलं गोमओ वि ण दीसदि तेण अस्स सरोवरस्स जलेण मिट्टियाए सह उच्चारकिरिया कादव्वा । तेण पुव्वं व भणिय किरिया कदा। तदा तं मिच्छाइट्ठी त्ति णाऊण तस्स णाम अभव्वसेणो कदो। तदणंतरं कइ दिवसाणंतरं पुवदिसाए खुल्लएण जण्णोववीदजुत्तो पउमासणेण ट्ठिदो चउमुहो बम्हरूवो विकिरियाए कदो। तस्स वंदणा सुरासुरेहिं कीरदि त्ति पस्सिदूण राओ सव्वपजाजणो अभव्वसेणमुणी चेदि सव्वे गदा। सव्वजणेहिं पेरिज्जमाणा वि रेवदी ण तत्थ गदा। तहेव तेण दक्खिणदिसाए गरुडारूहं चउभुजसहिदं । चक्कगदासंखासिधारगं वासुदेवरूवं कदं । सव्वे जणा गदा रेवदी तहावि ण गदा। पुणो उत्तरदिसाए समवसरण मज्झे अट्ठपाडिहेरसहिदं सुरासुरमणुजविज्जाहरमुणिसमूहेहि वंदिदं परियंकासणेण ठिदं तित्थयररूवं दरिसिदं । तत्थ सव्वे तं रूवं दिट्ठण गदा रेवदी ण गदा। रेवदीए चिंतिदं-चउवीसं तित्थयरा वसुदेवा णव एक्कारसरूवा सव्वे वि तीदकाले संभूदा, वट्टमाणकाले तेसिमहावो जिणागमे तक्कहणाहावो य। सो खुल्लओ अवरदिणे रोगेण परिक्खीणदेहो आहरचरियाकाले रेवदीए गिहस्स समीवं गदो। सो मायाए मुच्छिदो पडिदो य। रेवदी एवं सुणिदूण सिग्धं गिहादो बहि गदा। अण्णजणेहिसह भत्तीए गिण्हदूण गिहमज्झे उवयारेण कदेण सो सुट्ठ जादो। आहारं किच्चा तेण दुग्गंधं वमणं कदं। वमणं सगद्देहं च पक्खालिय पच्छातावेण रोदणं कदवदी सा जादा तदा संतुट्ठो खुल्लओ सव्ववितंतं कहीअ। गुरूणा पदत्तं आसीवादं च भासीअ। इदि सम्मदसणभवरहिदो भव्वसेणो दव्वसमणो मूढ़त्तादो होइ। तदो रेवदीसरिसं जिणागमभावेण पवट्टेयमिदि।
SR No.034023
Book TitleDhamma Kaha
Original Sutra AuthorN/A
AuthorPranamyasagar
PublisherAkalankdev Jain Vidya Shodhalay Samiti
Publication Year2016
Total Pages122
LanguagePrakrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy