SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ धम्मकहा ee 102 (१३) पवयणभत्तिभावणा जिणिंदमुहकमलविणिग्गदवयणं पुव्वावरदोसरहिदं ववहारणिच्छयणयगयतच्चदेसणासमण्णिदं पवयणं णाम। तस्स भत्तिकरणं पवयणभत्तिभावणा। पवयणं सुदणाणं सत्थं आगमो परमागमो भारदी सरस्सई सुयदेवदा, णाणदेवदा चेदि एयट्ठो। जंणाणं विण्णाणं जिणिंदपवयणे अत्थि तं अण्णत्थ ण विज्जदि। इंदभूदिसरिसो वि दव्वपंचत्थिकाय-तच्चणाणलोयालोयविसययणाणेहि सुण्णो अहंकाररसं छंडिय पवयणणाणेण केवली जादो। जीवो पोग्गलो धम्मो अधम्मो आयासो कालो चेदि छदव्वाणि । जीवो | चेयणासहिदो कत्ता भत्ता सदेहप्पमाणो असंखेन्जपदेसी णाणदंसणगुणेहि सह अणंतगुणभरिओ कम्मसहिदादो संसारी कम्मवदिरत्तादो मुत्तो णादव्वो। पोग्गलदव्वं अचेयणं र सफासवण्णगंधगुणे हि सहिद अणुक्खंभे धएण अणे यविहो सबंधसुहमथूलसंठाणभेदतमच्छायाउज्जोदादावा पोग्गलदव्वस्स पज्जाया णायव्वा। गइपरिणदाणं जीवपोग्गलाणं गमणसहयारी धम्मदव्वं णिक्किरियं अखंडं एयदव्वं लोयपसरिदं णादव्वं । ह्रिदिपरिणदाणं जीवपोग्गलाणं ट्ठिदिसहयारी अधम्मदव्वं णिक्किरियं अखंडं एयदव्वं लोयपसरिदं णादव्वं । आयासदव्वं सव्वदव्वाणं अवगासदाणजोग्गं एगं अखंड णिक्किरियं लोयालोयपसरिदं णादव्वं । कालव्वं लोयायासस्स पडिपदे सं ट्ठिदं अणुव्व सव्वदव्वे सु परिणमणकारणं असंखेज्जदव्वाणि समयणिमिसघडीघंटावरिसजुगादिअणंतकालपज्जायेहि सहिदं णादव्वं। सव्वाणि दव्वाणि सगसरूवे पदिट्ठिदाणि उप्पादवयधोव्वपरिणामसहिदाणि सया कालं सहावेण चिट्ठति। कालदव्वविजुत्तं छव्वाई पंचत्थिकायसण्णाए णादव्वाइं भवंति। तहेव जीवाजीवासवबंधसंवरणिज्जरामोक्खतच्चाणि सत्त जीवस्स मोक्खमग्गसरूवं संसारमग्गसरूवं च हत्थामलगसरिसं फुडं दरिसिज्जंति। एवं अभूदपुव्वतच्चणाणेहि जुदो जिणागमो पढमाणुओगकरणाणु-ओगचरणाणुओगदव्वाणुओगभेएण चउविहो होइ। विसयभेएण विहजणं एदं । तत्थ पढमाणुओगे तित्थयरचक्कवट्टिणारायणपडिणारायणबलदेवादितेसट्ठिसलागापुरिसेहिं सह तक्कालगदाण्णाणेयमहापुरिसाणं चरित्तस्स पुव्वभवस्स पुण्णपावफलस्स आगामिपरिणदीए य वण्णणं होदि । करणाणुओगे लोयायासस्स अलोयायासस्स जुगपरियट्टणस्स चउग्गदीणं जीवाणं आउआवासादियस्स संखेज्जासंखेज्जाणंतगणणासहिदस्स वण्णणं होदि। चरणाणुओगे मुणिसावयधम्माणं वण्णणं होदि । दव्वाणुओगे जीवादिसत्ततच्चाणं उहयणयपमुहेण वण्णणं होदि । एवंविहपवयणं अणादियं सादियं च वीयतरुव्व विण्णेयं । सच्चमेव वीयतरुव्व कमेण य अणादि सादियं सिया जिणुत्तं खु। जेणुत्तिण्णा णता तंपवयणं सया पणमामि॥ ति.भा. १००। בנב
SR No.034023
Book TitleDhamma Kaha
Original Sutra AuthorN/A
AuthorPranamyasagar
PublisherAkalankdev Jain Vidya Shodhalay Samiti
Publication Year2016
Total Pages122
LanguagePrakrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy