SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ સંબોધસિત્તરી-પંચસૂત્ર સૂક્ત - રત્ન - મંજૂષા असुहकम्मे भग्गसामत्थे सुहपरिणामेणं कडगबद्धे विअ विसे अप्पफलेसिया, सुहावणिज्जे सिया, अपुणभावे सिया । ૧૪૬ तहा आसगलिज्जंति परिपोसिज्जंति निम्मविज्जंति सुहकम्माबंधा, साणुबंधं च सुहकम्मं पगिद्वं पगिट्ठभावज्जियं नियमफलयं, सुपउत्ते विव महागए सुहफले सिया, सुहपवत्तगे सिया परमसुहसाहगे सिया । अओ अप्पडिबंधमेयं असुहभावनिरोहेणं सुहभावबीयं ति सुप्पणिहाणं सम्मं पढियव्वं सम्मं सोयव्वं सम्मं अणुपेयिव्वंति । नमो नयनमियाणं परमगुरुवीयरागाणं । नमो सेसनमुक्कारारिहाणं । जयउ सव्वण्णुसासणं । परमसंबोहीए सुहिणो भवंतु जीवा, सुहिणो भवंतु जीवा, सुहिणो भवंतु जीवा । इइ पावपडिग्घायगुणबीजाहाणसुत्तं समत्तं ।
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy