________________
શાંતસુધારસ સૂક્ત- રત્ન- મંજૂષા
૧૪
શાંતસુધારસ સૂક્ત - રત્ન - મંજૂષા उपाध्यायविनयविजयकृतः शान्तसुधारसः
~ अनित्यभावना -- १० आयुर्वायुतरत्तरङ्गतरलं लग्नापदः सम्पदः,
सर्वेऽपीन्द्रियगोचराश्च चटुलाः सन्ध्याऽभ्ररागादिवत् । मित्रस्त्रीस्वजनादिसङ्गमसुखं स्वप्नेन्द्रजालोपमं, तत् किं वस्तु भवे भवेदिह मुदां आलम्बनं यत् सताम् ? ॥१॥ प्राततिरिहावदातरुचयो ये चेतनाचेतना, दृष्टा विश्वमनःप्रमोदविदुरा भावाः स्वतः सुन्दराः । तांस्तत्रैव दिने विपाकविरसान् हा ! नश्यतः पश्यतः,
चेतः प्रेतहतं जहाति न भवप्रेमानुबन्धं मम ॥२॥ १/१ मूढ ! मुह्यसि मुधा, मूढ ! मुह्यसि मुधा,
विभवमनुचिन्त्य दि सपरिवारम् ।। कुशशिरसि नीरमिव गलदनिलकम्पितं, विनय ! जानीहि जीवितमसारम् ॥३॥ सुखमनुत्तरसुरावधि यदतिमेदुरं, कालतस्तदपि कलयति विरामम् । कतरदितरत् तदा वस्तु सांसारिकं,
स्थिरतरं भवति ? चिन्तय निकामम् ॥४॥ १/६ यैः समं क्रीडिता ये च भृशमीडिताः,
यैः सहाकृष्महि प्रीतिवादम् । तान् जनान् वीक्ष्य बत भस्मभूयङ्गतान्, निर्विशङ्काः स्म इति धिक् प्रमादम् ! ॥५॥