________________
૧૪૫
પંચસૂત્ર
होउ मे एसा सम्म गरहा । होउ मे अकरणनियमो । बहुमयं ममेयं ति । इच्छामो अणुसढि अरहंताणं भगवंताणं, गुरुणं कल्लाणमित्ताणं ति ।
होउ मे एएहिं संजोगो, होउ मे एसा सुपत्थणा, होउ मे एत्थ बहुमाणो, होउ मे इओ मोक्खबीयं ।
पत्तेसु एएसु अहं सेवारिहे सिया, आणारिहे सिया, पडिवत्तिजुत्ते सिया, निरइयारपारगे सिया ।
संविग्गो जहासत्तीए सेवेमि सुकडं । अणुमोएमि सव्वेसि अरहताणं अणुट्ठाणं, सव्वेसिं सिद्धाणं सिद्धभावं, सव्वेसिं आयरियाणं आयारं, सव्वेसिं उवज्झायाणं सुत्तप्पयाणं, सव्वेसिं साहूणं साहुकिरियं, सव्वेसिं सावगाणं मोक्खसाहणजोगे, सव्वेसिं देवाणं, सव्वेसिं जीवाणं होउकामाणं कल्लाणासयाणं मग्गसाहणजोगे।
होउ मे एसा अणुमोयणा सम्मं विहिपुव्विआ, सम्मं सुद्धासया, सम्म पडिवत्तिरूवा, सम्मं निरईयारा परमगुणजुत्तअरहंताइसामत्थओ।
अचिंतसत्तिजुत्ता हि ते भगवंतो वीयरागा, सव्वण्णू, परमकल्लाणा, परमकल्लाणहेउ सत्ताणं ।
मूढे अम्हि पावे अणाइमोहवासिए, अणभिण्णे भावओ, हियाहियाणं अभिण्णे सिया, अहिअनिवित्ते सिया, हियपवित्ते सिया, आराहगे सिया, उचियपडिवत्तिए सव्वसत्ताणं सहियंति ।
इच्छामि सुकडं, इच्छामि सुकडं, इच्छामि सुकडं।
एवमेयं सम्मं पढमाणस्स सुणमाणस्स अणुप्पेहमाणस्स सिढिलीभवंति परिहायंति खिज्जंति असुहकम्माणुबंधा, निरणुबंधे वा