SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ ૧૪૪ સંબોધસિત્તરી-પંચમૂત્ર સૂક્ત- રત્ન - મંજૂષા तहा पहीणजरमरणा, अवेयकम्मकलंका, पणट्ठवाबाहा, केवलनाणदंसणा, सिद्धिपुरनिवासी, णिरुवमसुहसंगया, सव्वहा कयकिच्चा सिद्धा सरणं । तहा पसंतगंभीरासया, सावज्जजोगविरया, पंचविहायारजाणगा, परोवयारनिरया, पउमाइणिदसणा, झाणज्झयणसंगया, विसुज्झमाणभावा साहू सरणं । ___ तहा सुरासुरमणुयपूड़ओ, मोहतिमिरंसुमाली, रागहोसविसपरममंतो, हेऊ सयलकल्लाणाणं, कम्मवणविहावसू, साहगो सिद्धभावस्स केवलिपण्णत्तो धम्मो जावज्जीवं मे भगवं सरणं । सरणमुवगओ य एएसिं, गरिहामि दुक्कडं - जण्णं अरिहंतेसु वा, सिद्धेसु वा, आयरिएसु वा, उवज्झाएसु वा, साहूसु वा, साहुणीसु वा, अन्नेसु वा धम्मट्ठाणेसु, माणणिज्जेसु, पूयणिज्जेसु, तहा माईसु वा, पिईसु वा, बंधूसु वा, मित्तेसु वा, उवयारीसु वा, ओहेण वा जीवेसु, मग्गट्ठिएसु, अमग्गट्ठिएसु, मग्गसाहणेसु, अमग्गसाहणेसु, जं किंचि वितहमायरियं, अणायरियव्वं, अणिच्छियव्वं पावं पावाणुबंधि, सुहुमं वा, बायरं वा, मणेणं वा, वायाए वा, काएणं वा, कयं वा, कारावियं वा, अणुमोइयं वा, रागेण वा, दोसेण वा, मोहेण वा, इत्थ वा जम्मे, जम्मंतरेसु वा, गरहियमेयं, दुक्कडमेयं, उज्झियव्वमेयं, वियाणिअंमए कल्लाणमित्तगुरुभयवंतवयणाओ, एवमेयं ति रोइयं सद्धाए, अरिहंतसिद्धसमक्खं गरहामि अहमिणं दुक्कडमेयं उज्झिअव्वमेयं । इत्थ मिच्छा मि दुक्कडं, मिच्छा मि दुक्कडं, मिच्छा मि दुक्कडं ।
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy