SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ સંબોધસિરી/પંચસૂત્ર પ્રથમ સૂત્ર १४3 १०६ तित्थयरत्तं सम्मत्त-खाइयं सत्तमीए तईयाए । साहूण वंदणेणं, बद्धं च दसारसीहेणं ॥६५॥ १०८ अणथोवं वणथोवं, अग्गीथोवं च कसायथोवं च । न हु भे विससिअव्वं, थोवं पि हु तं बहु होई ॥६६॥ ११८ सव्वो पुव्वकयाणं, कम्माणं पावए फलविवागं । अवराहेसु गुणेसु अ, निमित्तमित्तं परो होइ ॥६७॥ १२४ धन्नाणं विहिजोगो, विहिपक्खाराहगा सया धन्ना । विहिबहुमाणा धन्ना, विहिपक्खअदूसगा धन्ना ॥६८॥ ~~~ पञ्चसूत्र-प्रथम-पापप्रतिघात-गुणबीजाधानसूत्रम् ~~ णमो वीयरागाणं सव्वण्णूणं देविंदपूइयाणं जहट्ठियवत्थुवाईणं तेलोक्कगुरुणं अरुहंताणं भगवंताणं । जे एवमाइक्खंति - इह खलु अणाइ जीवे, अणाइ जीवस्स भवे, अणाइ कम्मसंजोगणिव्वत्तिए, दुक्खरूवे, दुक्खफले, दुक्खाणुबंधे । एयस्स णं वोच्छित्ती सुद्धधम्माओ, सुद्धधम्मसंपत्ती पावकम्मविगमाओ, पावकम्मविगमो तहाभव्वत्ताइभावाओ । तस्स पुण विवागसाहणाणि - चउसरणगमणं, दुक्कडगरिहा, सुकडाण सेवणं । अओ कायव्वमिणं होउकामेणं सया सुप्पणिहाणं, भुज्जो भुज्जो संकिलेसे, तिकालमसंकिलेसे ॥ __ जावज्जीवं मे भगवंतो परमतिलोगणाहा, अणुत्तरपुण्णसंभारा, खीणरागदोसमोहा अचिंतचिंतामणी भवजलहिपोया, एगंतसरण्णा अरहंता सरणं ।
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy