SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ शब्द रूपावली (69) स्त्रीलिङ्ग - नीतवत्+ई शब्द (70) 'भवत्' (भवतु) सर्वनाम-पुंलिङ्ग वि. एकवचन द्विवचन बहुवचन वि. एकवचन द्विवचन बहुवचन प्र. नीतवती नीतवत्यौ नीतवत्यः प्र. भवान् भवन्तौ भवन्तः द्वि. नीतवतीम् नीतवत्यौ नीतवतीः वि. भवन्तम् भवन्तौ भवतः तृ. नीतवत्या नीतवतीभ्याम् नीतवतीभिः तृ. भवता भवद्भ्याम् भवद्भिः च. नीतवत्यै नीतवतीभ्याम् नीतवतीभ्यः च. भवते भवद्भ्याम् भवद्भ्यः पं. नीतवत्याः नीतवतीभ्याम् नीतवतीभ्यः पं. भवतः भवद्भ्याम् भवद्भ्यः ष. नीतवत्याः नीतवत्योः नीतवतीनाम् ष. भवतः / भवतोः भवताम् स. नीतवत्याम् नीतवत्योः नीतवतीषु स. भवति भवतोः भवत्सु सं. हे नीतवति! हे नीतवत्यौ! हे नीतवत्यः! सं. हे भवन्! हे भवन्तौ! हे भवन्तः! (71) 'भवत्' (भवतु) सर्वनाम - नपुं. (72) 'भवत्+ई' सर्वनाम-स्त्रीलिङ्ग वि. एकवचन द्विवचन बहुवचन वि. एकवचन द्विवचन प्र. भवत्, द् भवती भवन्ति प्र. भवती भवत्यौ भवत्यः द्वि. भवत्, द् भवती भवन्ति वि. भवतीम् भवत्यौ भवती: तृ. भवता भवद्भ्याम् भवद्भिःत. भवत्या भवतीभ्याम् भवतीभिः च. भवते भवद्भ्याम् भवद्भ्यः च. भवत्यै भवतीभ्याम् भवतीभ्यः पं. भवतः भवद्भ्याम् भवद्भ्यः पं. भवत्याः भवतीभ्याम् भवतीभ्यः ष. भवतः भवतोः भवताम् ष. भवत्याः भवत्योः भवतीनाम् स. भवति भवतोः भवत्सु स. भवत्याम् भवत्योः भवतीषु सं. हे भवत्,द! हे भवती! हे भवन्ति! सं. हे भवति! हे भवत्यौ! हे भवत्यः! [1301
SR No.032788
Book TitlePadma Vardhaman Sanskrit Dhatu Shabda Rupavali Part 01
Original Sutra AuthorN/A
AuthorRajpadmasagar, Kalyanpadmasagar
PublisherPadmasagarsuri Charitable Trust
Publication Year2004
Total Pages208
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy