SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ शब्द रूपावली (65) कर्तरि वर्तमान कृदन्त ('अस्' धातु) (66) कर्तरि वर्तमान कृदन्त ('अस्' धातु) . सत् - नपुं. सत्+ई = सती- स्त्रीलिङ्ग वि. एकवचन द्विवचन बहुवचन वि. एकवचन द्विवचन बहुवचन प्र. सत्, सद् सती सन्ति / प्र. सती सत्यौ सत्यः द्वि. सत, सद् सती सन्ति वि. सतीम् सत्यौ सती: तृ. सता सद्भ्याम् सद्भि तृ. सत्या सतीभ्याम् सतीभिः च, सतेसद्भ्याम् सद्भ्यः च. सत्यै सतीभ्याम सतीभ्यः सद्भ्याम् सद्भ्यः पं. सत्याः सतीभ्याम् सतीभ्यः ष. सतः सतोः सताम् ष. सत्याः सत्योः सतीनाम् स. सति सतोः सत्सु स. सत्याम् सत्योः सतीषु सं. हे सत्,सद्! हे सती! हे सन्ति! सं. हे सति! हे सत्यौ! हे सत्यः! -..-..-..-..-..-..-..-..-..-..-..-..-..-..-.. (67) तवत् (क्तवत) प्रत्ययान्त कर्तरिभूत (68) न. - नीतवत् शब्द कृदन्त-पुंलिङ्ग (नी+तवत्) 'नीतवत्' शब्द वि. एकवचन द्विवचन बहुवचन वि. एकवचन द्विवचन बहुवचन प्रा. नीतवान् नीतवन्तौ नीतवन्तः प्र. नीतवत्,नीतवद् नीतवती नीतवन्ति द्वि. नीतवन्तम् नीतवन्तौ नीतवतः वि. नीतवत्,नीतवद् नीतवती नीतवन्ति तृ. नीतवता नीतवद्भ्याम् नीतवद्भिः तृ. नीतवता नीतवद्भ्याम् नीतवद्भि च. नीतवते नीतवद्भ्याम् नीतवद्भ्यः च. नीतवते नीतवद्भ्याम् नीतवद्भ्यः पं. नीतवतः नीतवद्भ्याम् नीतवद्भ्यः / पं. नीतवतः नीतवद्भ्याम् नीतवद्भ्यः ष. नीतवतः नीतवतोः नीतवताम् ष. नीतवतः नीतवतोः नीतवताम् स. नीतवति नीतवतोः नीतवत्सु स. नीतवति नीतवतोः नीतवत्सु सं. हे नीतवन्! हे नीतवन्तौ! हे नीतवन्तः! सं. हे नीतवत्,नीतवद्! हे नीतवती! हे नीतवन्ति! 129]
SR No.032788
Book TitlePadma Vardhaman Sanskrit Dhatu Shabda Rupavali Part 01
Original Sutra AuthorN/A
AuthorRajpadmasagar, Kalyanpadmasagar
PublisherPadmasagarsuri Charitable Trust
Publication Year2004
Total Pages208
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy