SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ शब्द रूपावली Pv3) 'तव्य' कृत्य प्रत्ययान्त (विध्यर्थकृदन्त) (74) 'तव्य' कृत्य प्रत्ययान्त (विध्यर्थकृदन्त) पुंलिङ्ग - "स्थातव्य" शब्द नपुं. "स्थातव्य" शब्द वि. एकवचन द्विवचन बहुवचन वि. एकवचन द्विवचन बहुवचन प्र. स्थातव्यः स्थातव्यौ स्थातव्याः प्र. स्थातव्यम् स्थातव्ये स्थातव्यानि द्वि. स्थातव्यम् स्थातव्यौ स्थातव्यान् वि. स्थातव्यम् स्थातव्ये स्थातव्यानि तृ. स्थातव्येन स्थातव्याभ्याम् स्थातव्यैः तृ. स्थातव्येन स्थातव्याभ्याम् स्थातव्यैः च स्थातव्याय स्थातव्याभ्याम् स्थातव्येभ्यः च. स्थातव्याय स्थातव्याभ्याम् स्थातव्येभ्यः पं. स्थातव्यात् स्थातव्याभ्याम् स्थातव्येभ्यः पं. स्थातव्यात् स्थातव्याभ्याम् स्थातव्येभ्यः ष. स्थातव्यस्य स्थातव्ययोः स्थातव्यानाम् / ष. स्थातव्यस्य स्थातव्ययोः स्थातव्यानाम् स. स्थातव्ये स्थातव्ययोः स्थातव्येषु स. स्थातव्ये स्थातव्ययोः स्थातव्येषु सं. हे स्थातव्य / हे स्थातव्यौ! हे स्थातव्याः! सं. हे स्थातव्य! हे स्थातव्ये! हे स्थातव्यानि! (75) 'तव्य' कृत्य प्रत्ययान्त (विध्यर्थकदन्त) (76) 'अनीय' कृत्य प्रत्ययान्त स्त्रीलिङ्ग “स्थातव्या" शब्द (विध्यर्थकृदन्त)- पुंलिङ्ग 'कथनीय' शब्द वि. एकवचन द्विवचन बहुवचन वि. एकवचन द्विवचन बहुवचन प्र. स्थातव्या स्थातव्ये स्थातव्याः प्र. कथनीयः कथनीयौ कथनीयाः द्वि. स्थातव्याम् स्थातव्ये स्थातव्याः वि. कथनीयम् कथनीयौ कथनीयान् तृ. स्थातव्यया स्थातव्याभ्याम् स्थातव्याभिः तृ. कथनीयेन कथनीयाभ्याम् कथनीयैः च. स्थातव्यायै स्थातव्याभ्याम् स्थातव्याभ्यः च. कथनीयाय कथनीयाभ्याम् कथनीयेभ्यः पं. स्थातव्यायाः स्थातव्याभ्याम् स्थातव्याभ्यः पं. कथनीयात् कथनीयाभ्याम् कथनीयेभ्यः प. स्थातव्यायाः स्थातव्ययोः स्थातव्यानाम् ष. कथनीयस्य कथनीययोः कथनीयानाम् स. स्थातव्यायाम् स्थातव्ययोः स्थातव्यासु स. कथनीये कथनीययोः कथनीयेषु सं. हे स्थातव्ये! हे स्थातव्ये! हे स्थातव्याः! सं. हे कथनीय! हे कथनीयौ! हे कथनीयाः! 11311
SR No.032788
Book TitlePadma Vardhaman Sanskrit Dhatu Shabda Rupavali Part 01
Original Sutra AuthorN/A
AuthorRajpadmasagar, Kalyanpadmasagar
PublisherPadmasagarsuri Charitable Trust
Publication Year2004
Total Pages208
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy